________________
गाक्षी च, दक्षाख्याहि समीक्ष्य मे । भावी न वा प्रिययोगो, यदि नो तत्त्यजाम्यसून् ॥८६॥ अस्या विवेककुहिन्याः, कुहिन्याः पुरतोऽन्यथा । कथं शीलं मया रक्ष्यमधाचख्यौ समीक्ष्य सः॥ ८७॥ मा सन्दिग्धा असन्दिग्धे, मौरध्यादयितसङ्गमे । परं कालविलम्बः प्राग, देव्याऽप्युक्तः कथं टलेत् ! ॥ ८८ ॥ मातर्माऽतः परं तस्मात्, खेदं कार्षीस्तव ध्रुवम् । शीलं निर्वाहयिष्येऽहं, कुरु स्नानादिकं मुदा ॥ ८९॥ दृढाशा साऽथ षण्मास्यां, पूर्णायां तूर्णमातनोत् । स्नानागभोगशृङ्गारान् , विज्ञोक्ते का विचारणा ? ॥९०॥ दास्यादिभ्यस्ततस्तस्या, विश्वस्याप्यद्भुतप्रदाम् । रूपादिसम्पदं श्रुत्वाऽन्यदाऽऽगात् कश्चिदिभ्यभूः॥११॥ उत्कण्ठिते स्थिते द्वारि, तस्मिन् विस्मेरयौवने । दास्याऽथ तस्या विज्ञप्तं, यूनोऽभ्यागमनं मुदा ॥१२॥ सती प्रोक्तवती साऽथ, शुकोऽत्रार्थे सम-18 र्थधीः । यद्वक्ति वितनुध्वं तत्ततः कीरोऽप्युदैरयत् ॥९३॥ दीनारान् वितरेत् पञ्चशती चेत्षोडशोत्तराम् । तदैकरात्रं सोऽत्रैतु, गत्वाऽऽख्यत् साऽपि तस्य तत् ॥९४॥ हृष्यन्नाप्तैश्वर्य इव, स वेश्याव्यसनी धनी । तदपि । प्रतिपद्य द्राग, यावद्रव्यमुपानयत् ॥ ९५ ॥ तावत् समग्राः सामग्रीः कुशाग्रीयधिया रयात् । कामुकस्य चतु
मातिकमार्थ पृथक् २॥९६॥ दासीद॑क्षाः शिक्षयित्वा, रहः कीरेण कारिताः। प्रीत्याऽऽगत्याथ कुहिन्य, स द्रव्यं देयवद्ददौ॥९७॥ विशेषकं ॥ अभ्यङ्गोद्वर्तनस्नानामिन्या याममादिमम् । अथाद्यभूमौ क्षणवद्दास्या तस्यात्यवाहयत् ॥९८॥ एवं भूमौ द्वितीयायां, द्वितीयं याममादरात । अशनैः पानकैः खाद्यैः, खाद्यैश्च विविधैर्वरैः18 |॥ १९॥ तृतीयायां तृतीयं तु, गीतवाद्यादिकौतुकैः। तुर्य नृत्यादिचातुर्यात्तुर्यायां भुवि चाद्भुतात् ॥ २०० ।।
For Private
en Educa
Hw.jainelibrary.org,
Personal Use Only