________________
Ce
श्राद्धप्रति०सूत्रम्
॥१४३॥
900088000000000000
असौ तत्तद्रसावेशविवशः पशुवत्पुनः। विभातायां विभाव मावासान्निरवास्थत ॥१॥ तस्यास्तु भूमौ सप्त
|२६गाथाम्यां, तस्थुष्या दुर्भुजिष्यवत् । पट्टदेव्या इव कापि, नैक्षिष्ट मुख्यमप्यसौ ॥२॥ विडालः शिक्यकाभ्रष्ट, इवयां अनर्थफालच्युतः कपिः । दायाद्वा द्यूतकृद्धान्तस्ततो हस्तौ जघर्ष सः॥३॥ मुधा द्रव्यव्ययात्स्टेष्टकार्यभ्रंशाच सो- दण्डविरचकैः। सव्यथोऽपि व्यथां नाख्यों घृष्टो हि मौनभाम् ॥४॥ अन्येषामपि यद्येवं, भवेधूनां विडम्बना । तौ कुसुमतदाऽन्यः समता मे स्यान्न दुःखं पञ्चभिः सह ॥५॥ ध्यायन्निति स धूर्त्तात्मा, स्वमान्तरप्यनीक्षितम् । रूपादि श्रीकथा तस्याः प्राशंसीत् , पुरो यूनां मुहुर्मुहः॥६॥ ततस्तद्वद्युवानोऽन्येऽप्युत्सुका यान्ति तद्गृहम् । वश्यन्ते च तथै
१८६-२१५ वाहो !, कामिनां सुखवश्यता ॥ ७॥ मिथः सम्भावितस्यापि, वञ्चनस्याप्रकाशनात् । तुल्योक्तीनां तदा तेषां, धूर्त्तमैत्र्यमिवाभवत् ॥ ८॥ तस्याश्चैकरतीत्याह्वा, सार्थका शुककल्पिता । एकप्रकारानुभवात् , ख्याता तेष्वपि सार्थका ॥ ९॥ एवं निरर्गलद्रव्यप्रास्या प्रीता पणाङ्गना । स्वशीलपालनात्सापि, काऽपि कीरस्य धीरहो !॥१०॥ प्रतीपयोरपि मिथः, खार्थसिद्ध्या द्वयोस्तयोः। माननीयः स भूनाऽभूत्, प्राज्ञो मान्यो न कस्य वा ?॥११॥ आशालग्ना महादुःखमना सेत्थं कथञ्चन । सुमुखी शुकसाहाय्यात्, कालं बहुमवायत् ॥ १२॥ इतश्च वीरसेनोऽन्धितटे सफलकः क्रमात् । क्षिप्तः सप्तदिनैः पुण्यकर्मणेव स वायुना ॥१३॥ स नष्टचेतनः कष्टपतित-18 ॥१४३॥ स्तत्र दैवतः । ददृशे खदृशाऽऽसन्ननगरव्यवहारिणा ॥१४॥ दयालुनाऽमुनाऽऽनीय, स्वधाग्नि विविधौषधैः ।। सज्जीकृत्य च वृत्तान्तमयं यावदपृच्छ्यत ॥ १५॥ तावदेव स्मृतप्राच्यावस्थः सन् दौस्थ्यमास्थितः। शल्यखा
Jain Education
U
n
a
For Private Personel Use Only
Hrjainelibrary.org