________________
Jain Education
करणेनेवाभवाष्पाम्वपूर्णदृग् ॥ १६ ॥ व्यलापीच्च ततस्तेनाचिन्ति नूनं महेभ्यभूः । कोऽप्ययं पृच्छया पूर्वदुःखं स्मृत्वेदृशोऽजनि ॥ १७ ॥ तदलं तुच्छयाऽस्यैतत्पृच्छया हि महेच्छताम् । अतुच्छतां स्वच्छतां चाख्यान्ति सल्लक्षणान्यपि ॥ १८ ॥ यतः - " अभणताविहु नज्जति सुपुरिसा गुणगणेहिं निअएहिं । किं बुलंति मणीओ जाउ सहस्सेहिं घिष्पंति" ॥ १९ ॥ सैवं विचिन्त्य कृत्यज्ञस्तमपुत्रः पवित्रधीः । इव राज्यपदे पुत्रपदे सद्यो न्यवीविशत् ॥ २० ॥ तस्थावकृत्रिमप्रेमा, सोऽप्यकृत्रिमपुत्रवत् । छेकानां छेकता सैव, यत्कार्यं समयोचितम् ॥ २१ ॥ वित्तैः प्रभूते जरसाऽभिभूते श्रेष्ठिनि क्रमात् । खःपथे पथिकीभूते, सोऽभूत्तद्भवनप्रभुः ॥ २२ ॥ ततोऽयं खप्रियाशुद्धयै, वाणिज्यव्याजतः सुधीः । संभ्रमी वंभ्रमीति स्म, देशाद्देशं पुरात्पुरम् || २३ || भवे भव्य इव भ्राम्यन्नृभवं वाञ्छितप्रदम् । पुण्यैरगण्यैस्तु ततः, स प्राप श्रीपुरं पुरम् ॥ २४ ॥ तस्मिन् प्रविशतस्तस्य, प्रशस्यशकुनादिभिः । काऽप्यासीजीवितेशा सा, जीविताशेव रोगिणः ॥ २५ ॥ मध्येपुरं प्रविष्टश्च निविष्टः कापि हट्टके । अपृच्छदुत्सुकः कञ्चित्स्वरूपं तत्पुरस्य सः ॥ २६ ॥ सोऽप्याह नय सारोऽत्र, राजेन्द्रः श्रीपुरे पुरे । व्यवहारिणश्वानेके, शुद्ध्यैव व्यवहारिणः ||२७|| फुम्फावेश्यागृहे चैका, युवतिर्युवचेतसाम् । साक्षादेकरतिः काचिदत्रास्त्येकर| तिः श्रुता ॥ २८ ॥ सौवर्णपञ्चशत्याऽपि तत्सङ्गस्त्वे करात्रिकः । शृण्वन्नित्यादि सोऽध्यासीज्जात्वियं सैव संभवेत् ॥ २९ ॥ सा वा स्यात्कथमीदृक्षेत्यमुना संशयालुना । निर्णीतमङ्गस्फुरणैर्मिलेदेवाद्य सा कचित् ॥ ३० ॥ यदङ्गविद्या - "सिरफु| रणे किर रज्जं पियमेलो होइ बाहुफुरणंमि । अच्छिफुरणंमि अ पिअं अहरे पिअसङ्गमो होइ ॥ ३१ ॥ गल्लेसु
ational
For Private & Personal Use Only
www.jainelibrary.org