SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ श्राइन- इथिलामो कन्नेसु अ सोहणं कुणइ सई । नेते धणलाभो उढे विजयं विआणाहि ॥ ३२॥ पिट्टे पराजओ-1||२६गाथाति० सूत्रम् विहु भोगो असे तहेव कंठे अ। हत्थे लाहो विजओ वच्छे नासाइ पीई अ॥ ३३ ॥ लाभो थणेसु हिअएयां अनर्थ हाणी अंतेसु कोसपरिवुड्डी । नाभीइ थाणभंसो लिंगे पुण इथिलामो अ॥ ३४॥ कूलेसु सुओप्पत्ती अरूहि दण्डविर॥१४४॥ बंधुणो अरिठं तु । पासेसु वल्लहत्तं वाहणलाहो फिजे भणिओ ॥ ३५ ॥ पायतले फुरणेणं हवइ सलामंती कुसुमनरस्स अद्धाणं । उयरिं च थाणलाभो जंघाहिं थोवमहाणं ॥ ३६॥ पुरिसं स य महिलाए पुरिसस्स य दाहिणा|श्रीकथा जहुत्तफला । महिलं सरिसमहिलाण हुँति वामा जहुतफला ॥ ३७॥" तां निर्णिनीपुरेषोऽथ, फुम्फागृहमुपा २१६-२४६ गतः। फुम्फायै प्रददे द्रव्यपदे खां मणिमुद्रिकाम् ॥ ३८॥ अथाङ्गस्फुरणात्तस्या, निर्णीय प्रियसङ्गमम् । यावद्यलोकयत् कीरः, कुमारं तावदेक्षत ॥ ३९॥ तां च पापयामास, प्रियस्यागमनेन सः। क्षिप्रं निर्वापयामास, तस्याश्च विरहानलम् ॥४०॥ शृङ्गारं कारयामास, सारं रोमाञ्चितां च ताम् । दास्याऽथाकारयामास, सप्तम्यां भुवि तं द्रुतत् ॥४१॥ भाग्ययोगाद्वियोगान्धकूपादिव स भूपभूः । उच्चैरुच्चैरथारोहत्, प्रापिवान् प्रेप्सितं पदम् | ॥४२॥ स च चातुर्यपेटीनां, चेटीनां प्रतिपत्तिभिः। अनल्पमुद्दिव्यतल्पकल्पे तल्पे निविष्टवान् ॥४३॥ तदा त्वमन्दमन्दाक्षादीक्षापन्नासने पृथक् । निषण्णाऽधोमुखी दध्यावीहक सा साश्रुदृक् सुदृक् ॥४४॥ अस्मिन् || स्थाने स्थिताया मे, प्रस्थाने सद्गुणश्रियाम् । प्राणनाथः कथं हा धिक, प्रत्येष्यति विशुद्धताम् ? ॥४५॥ अनु-18 भूतं महदुःखं, न मे खाकुरुते तथा । निन्दास्थानमवस्थानमिदं दैवकृतं यथा ॥४६॥ उक्तं चान्योक्तिकृता ॥१४४॥ A ir.jainelibrary.org For Private Personal Use Only Jain Educatio n al
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy