________________
गच्छए॥४५॥ सावि सागडिअट्ठाणे, निविद्या अस्थि इत्थिया । वेल्लगस्सुवरि तत्थ, सो अ सागडिओ पुणो ॥४६॥ तं सोउं विमलो आह, किं जंपेसि असंगयं । को सवण्णु विणा एवं, जंपेइ अविगप्पिअं? ॥४७|| को नाम सद्दहे एअं?, कहं वा जाणितए ?। अहो वहेइ ते जीहा, अहदीहा जहा तहा ॥४८॥ सागरो वागरेई तं, जुगंतेवि असंगयं । नाहं जंपेमि जं सच्चं, सचंकारो गुरुत्तणो ॥४९॥ हत्थंमि कंकणे संते, किं कज्जं दप्पणंण वा? | आसन्नं सगडं तं हि, जाहि मित्त! पलोयसु ॥५०॥ तं सचंपि अभवन, सबहा सद्दहे न सो। सुवुद्धिविसयं जं तं, दुवुद्धी कह मन्नए? ॥५१॥ तो तेण सिट धिट्टतं, गाढमालंबसे कहं? । सो आह धिट्टया घिढे, जुत्ता के अ वंकया ॥५२॥ उजुमि उज्जुआ चेव, पवीणमि पवीणया। लोएवि वेहो कटेहि, वंके वंको समे समो॥ ५३॥ विमलो आह लोहेण, तो हलफलिओ इमं । असचं जह तो तुज्झ, वत्थु सबंपि हुज मे? ॥ ५४॥ | आमेह भणि सोवि, कोवेण भणिओ इमं । अन्नहा तह गिहिस्सं. सवं वत्थुमहं इमं ॥५५॥ तेणावि मान्नए। हत्थं, हत्येण परिताडि । कमलं सागरो आह, दण्डं सक्खी तमं इह ॥५६॥ कमलो कोमलं ताहे, साहेइ पड़
सागरं । इमोव दक्ख! मुक्खतं, किं तुमंपि करेसि भो? ॥२७॥ विमलो तो पयंपेइ, संपयं चेव ताय ! किं । म हालहुं कुरुसे पुत्तं, महत्तं पावए पिआ ॥५८॥ भणि सागरेणावि, हे सिहि! जइ ते सुओ । मज्झ पाएसु
लग्गे तो, हु९ छड्डेमि अजवि ॥५९॥ विमलो बेइ वित्तंपि, समग्गे गहिए मए । लग्गिस्संति पए भिक्खाभमणे | तुज्स कुकुरा ।। ६० ।। एव विवायवायाला, मिलिआ सगडस्स ते। विमलो मच्छरच्छारच्छन्नो पिच्छे तहेव तं
श्रा.प्र.सू. १२
For Private Personal Use Only
odiainelibrary.org