________________
श्राद्धप्र- 81॥ ६१ ॥ अपिच्छिउं मयच्छि च, मायंगं च पुणो तहिं । उल्लासियमुहकमलो, विमलो जाव जायए ॥६२॥ सायर | १२गाथातिसूत्रम्
सायरप्पट्टो, सारही ताव साहए। गुविणी पसवत्थं सा, इत्थी पत्ता वणंतरे ॥६॥जुगलं । इत्येव नयरे अस्थियां कमल
इमीए जणणी तओ। तीसे आहवणत्थं हि, मायंगो पेसिओ मए ॥६४ ॥ अहं हि माहणो एसा. वणिअमावेष्ठिदृष्टा॥६७॥ पुणो वह । भत्तुणा ताडिआ रुट्ठा, मज्झ पिट्टे समागया ॥६५॥ पाडोसिअत्तपीईए, कहं एवं चए अहं? ||81
I|१४५-१७६ विसमेऽन्नोऽपि तायचो, किं पुणो उवलक्खिओ ॥६६॥ इओ अ तत्थ तम्माया, सो मायंगोवि आगओ। तीसे | अ तणओ जाओ, विप्पस्स य निवेइओ॥ ६७॥ एवं सवमि संवाए, जाए जंपेइ सायरो । इमं विमल ! पेसेस.स | समग्गंपिहु मग्गिहे ॥ ६८॥ तो धुत्तो विमलो धुत्तधीरिमाए पयंपए । जहा ते पडिभासेह, तहा हससू अम्हतं।।
॥ ६९॥ तो सायरो वियारेड, मुहा कि कलहेण मे। जहोचिों करिस्सामि, जामि इहि निअंगिहं॥७॥ 8 इच्चाई चिंतिरो सवं, विमलस्स कयाणगं । ठाविउं निअवाडीए, सागरो गेहमागओ ॥ ७१॥ तो लूसिओब
सुत्तुब, मुच्छिओब हउव सो। कहंचि तणओ नीओ, कमलेण समंदिरं ॥ ७२ ॥ मुहंमि तह चित्तंमि, विमलो अइसामलो। तो विन्नवेइ कमलं, कमलं व मुनिम्मलं ।। ७३ ।। आवयंभोनिही ताय !, तरिअबो इमो कहं ।
S॥६७३ तुम्हं जइ पुणो बुद्धिबेडीए नित्थरिजए॥ ७४ ॥ हासेण भणि तेण, धुत्तेण तु पमाणि। तो ताय! तग्गिहं गंतुं, मन्नावसु कहंचि तं ॥ ७५ ॥ अन्नहावि जहाजुत्ति, दुग्गहं सागरं व तं । सागरं पडिबोहेसु, जन गिण्हेइ मे धणं ॥ ७६ ॥ किं वा विविहचिंताए, उवाओ एग एव हि । सोवि सिझे तुमेणेव, नहु अन्नेण केणवि
For Private Personal Use Only
10
in Education intention
ainelibrary.org