SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ I७७॥ तेण सक्खीकओ तत्थ, तुमं तो सक्खिमन्नहा । रन्नो सहाए अक्खेसु, रक्खेसु दविणं नि॥७८॥ निअगेहस्स कजंमि, निअदचस्स रक्खणे । निअपुत्तकए कूडभासणेवि न दूसणं॥ ७९ ॥ यतः-"न नर्मयुक्तं । वचनं हिनस्ति, न स्त्रीषु राजन्न विवाहकाले । प्राणात्यये सबंधनापहारे, पञ्चानृतान्याहुरपातकानि ॥८॥"तो सिट्टी कमलो धम्मकमलाकमलायरो। सच्चसंधो पयंपेइ, विमलं पइ कोमलं ॥ ८१॥ मा वच्छ! गच्छ उम्मग्गं, नयमग्गंमि गच्छसु । सुमरिजा निअं वुत्तं, वित्तं चित्तंमि मा कुण ॥८२॥ हसंतेणवि संतेण, जह अप्पंपि जंपिअं। तया तस्सेव निबाहे, सबहावि जएइ सो ॥ ८३ ॥ किञ्च-न हासभणि एअं, किंतु तवित्तलोहओ। हड़ा कया तए चेव, तो किं दूमेसि संपयं? ॥ ८४ ॥ जं च पुत्तमिहासच्चभासणेवि न दूसणं । तं मूढभासिअं| जन, धुमाओ कह कालिमा?॥ ८५॥ सत्थंपि अप्पसत्थं तं, सत्थंपिव भयावहं । जत्थऽणत्थकरं एआरिसंपि |उवएसि ॥८६॥ थेवस्सवि असच्चस्स, विसस्सेव दुरंतओ। विवागो किं पुणो कूडसक्खीए धणलोहओ? ॥ ८७ ॥ भणेइ तणओ ताय!, अववाओ हि सवओ । भणिओ जिणधम्मवि, एवं संकेसि किं तओ? ॥८८॥ महलकजहेडं वा, असचं किंचि भासिउं । पायच्छित्तं चरिजासु, एवं सबोवि सुज्झए॥८९॥ बेइ ताओ तओ पुत्त!, सुलन्भधणहेउणा । कोवि मूढोऽवि खंडेइ, निअधम्मं सुदुल्लहं? ॥९॥ महल्लधम्मकजेसु, अववाओवि देसिओ।न पुणो पावकजंमि, जिणधम्ममि कत्थवि ॥ ९१ ॥ सइन्भंसाइणा पावे, पायच्छित्तेण सुज्झई । उविच वयभंगंमि, पायच्छित्तं तु किं भवे? ॥ ९२॥ तम्हा सवधणस्सावि, विद्धंसे जीविअस्सवि। JainEducation For Private Personal Use Only M r jainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy