SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ श्राद्धप्रति० सूत्रम् ।। ५५ ।। Jain Education त्री च शास्त्रमथ शस्त्रम् । चारुत्वाचारुत्वे स्यातामेषां परायते ॥ ७१ ॥ उक्तं हि - "बल्ली नरिंदचित्तं वक्खाणं पाणिअं च महिलाओ । तत्थ य वच्च॑ति सया जत्थ य धुत्तेहि निजंति ॥ ७२ ॥” दुर्मन्त्रिणैव नृपतिर्ज्वर इव विषमेण संनिपातेन । दुष्प्रतिकारस्तत्प्राग् युक्तस्तस्य प्रतीकारः ॥७३॥ दुष्टाशयश्च जीवन्नहिवन्न हि जातु मुञ्चति प्रकृतिम् । तद् ध्रुवमनर्थमूलं समूलमुन्मूलनीयोऽयम् ॥ ७४ ॥ काऽस्तु च कृपा कृपालोरपि घात्ये दुर्नयादमात्येऽस्मिन् । ननु दमनं दुष्टानां शिष्टानां पालनं न्याय्यम् ॥ ७५ ॥ दम्भप्रपञ्च एवोपायस्तन्निग्रहाय निरपायः । तत्कृतदम्भानुसृतेर्दम्भी दम्भेन यत्साध्यः ॥ ७६ ॥ कवयोऽप्याहुः - " व्रजन्ति ते मूढधियः पराभवं भवन्ति मायाविषु ये न मायिनः । प्रविश्य हि नन्ति शठास्तथाविधानसंवृताङ्गान्निशिता इवेषवः ॥ ७७ ॥” मन्त्रविदां किल मन्त्र: सर्वत्र श्लाघ्यते चतुष्कर्णः । षट्कर्णोऽप्यस्य पुनः श्लाघ्योऽभृद्भावि सिद्धिफलः ॥ ७८ ॥ षट्कर्ण मन्त्रमसाविति कृतपूर्वी स्मृताब्धिसुरसख्यात् । दृष्याभरणैर्दिव्यैर्दिव्यं नव्यं व्यधाद्वेषम् ॥ ७९ ॥ सह रौद्ररूपमरावे त्रिप्रतिरूप दिव्यपुरुषेण । प्रातर्गतश्च नृपतेः पर्षदि हर्षादनंसीत्तम् ॥ ८० ॥ हरिमिव दिवोऽवतीर्ण हरिबलमवलोक्य सकललोकयुतः । तादृशदेषवपुषं व्यसेष्मयीत् क्ष्मापतिः सोऽन्तः ॥ ८१ ॥ धिग्मविचोऽवयं | निरवद्यं किन्तु कृत्यमेतस्य । साक्षाद्रक्षापुञ्जी भूतोऽप्ययमाययौ यदिह ॥ ८२ ॥ इति निर्णयता क्षोणीभृता महा| साहसिक्य ! सहसाऽगाः । कथमिह कोऽयं च पुमानिति पृष्टः सोऽप्यभाषिष्ट || ८३ || देहे दहनेनाहं यावदितः | पितृपतेः पुरस्तावत् । तत्किङ्करैरनायिषि तोषात्तेनोदजीविषि च ॥ ८४ ॥ तस्य प्रभावभूमेः प्रभावतोऽभूवमद्भु ational For Private & Personal Use Only १० गाथायां जीव दयायां हरिबलवृत्तं ३५७-३८५ ॥ ५५ ॥ www.jainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy