SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ दृढपाशवन्धबन्धनदशनभ्रंशोत्थया महाव्यथया । अथ दु:स्थितः स गाढं मन्द इवामन्दमाक्रन्दन् ॥ ५७॥ लालाक्रन्दरदच्युतिभूपाताश्रीकतादिनाऽऽप तदा।स युवाऽपि वाईकं हा लाभेच्छोर्मूलमपि नष्टम्॥२८॥उक्तश्च“कतिपयदिवसस्थायिनि मदकारिणि यौवने दुरात्मानः । विदधति तथाऽपराधं जन्मैव यथा वृथा भवति ॥५॥ परदाररिरंसायामपि ही निविडं विडम्ब्यते जन्तुः । दृष्टिविषदुष्टविषधरदृष्टावपि वा न किं मृत्युः ॥ ६०॥ सङ्कन्दनं क्षितेरथ वीक्ष्य कृताक्रन्दनं विगतरदनम् । अतिहीनदीनवदनं कृपया साऽवक कृपासदनम् ॥ १॥ तत्तत्परपापपरोऽप्यपारकृपयाऽऽर्द्रया मया त्वरया । अपि मोक्ष्यसेऽत्र न पुनः परत्र देवेन नरकादौ ॥ १२॥ मा पुनरेवं कार्षीरित्याद्युपदिश्य बन्धनान्यस्य । विनिरस्य तस्य तरसा दुष्कर्माणीव मूर्त्तानि ॥६३ ॥ झटिति ततः सुस्थानःस्वस्थीभूतः स भूतलस्थोऽपि । यद्वा हरिप्रियायाः प्रसादतः किं सुदुष्पापम् ॥ ६४ ॥ खं बहु शोचन्नुच्चैरमंदमन्दाक्षमन्दमन्दगतिः । अनुतप्तः सविगुप्तः सुगुप्तमाप्तस्ततः स्वगृहम् ॥ ६५॥ अतिवाह्य बाह्य-19 सुखदैरौपयिकैस्तां निशां विशां नेता । किञ्चिन्मिपपिहितमुखः प्रगे हियाऽऽस्थानमास्थितवान् ॥६६॥ मत्र्याप्ततया विदितात्तदुदन्ताद्विदिततत्त्व इव भवतः। भयविस्मयकरुणरसैयुगपदिवापत्रिरूपत्वम् ॥ ३७॥ अथ हरिबलोऽवलोकितसकलकलत्रातिचित्रतरचरितः। नृपती गृहाद्गते सति प्रति प्रिये तत्प्रियं प्राह ॥ ६८॥ अनुचितकर्तुनृपतेः समुचितमेवेदमादधे द्वाभ्याम् । आस्फालनविप्लवमृते प्रत्येति न जातु यन्मूर्खः ॥ ६९॥ मन्त्री त्वस्य धरित्रीधवस्य दुर्बुद्धिदानतो दम्भी। कुपथे प्रस्थापयिता रथस्य दुःसारथिर्यद्बत् ॥७०॥ नृपतिर्नरश्च नारी तुरगस्त प्रा.प्र.स.१. Cltional For Private Personal Use Only Jw.jainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy