________________
श्राद्धप्र
Singer" तद्विरम विरम विरसात् पररमणीरमणपापतः परमात् । यदनीतिरीतिरीतिप्रतान इव ऋद्धितानवकृत् ||१०गाथा
॥४३॥ यदुक्तम्-"सत्यपि सुकृते कर्मणि दुर्नीतिरेवान्तरे श्रियं हरति । तैलेऽनुपभुक्तेऽपि हि दीपशिखां हरतियां हिंसा
वाताली ॥४४॥ श्रेयस्कामेन ततः प्रवर्तितव्यं नये न पुनरनये । नय एव सर्वसम्पन्मूलमलङ्कारकश्च नृणाम् | त्यागे हरि॥५३॥1॥४५॥ यतः-"मेषु सलिलं सर्पिरेषु मदने मनः। विद्याखभ्यसनं न्यायः, श्रियामायः प्रकीर्तितम् ॥ ४६॥ वलवृत्तं
श्रुतेन बुद्धिः सुकृतेन विज्ञता, मदन नारी सलिलेन निन्नगा। निशा शशाङ्केन धृतिः समाधिना, नयेन चाल- ३२९-३५६ थियते नरेन्द्रता ॥४७॥" इत्यादि नवनवोक्त्या नवनवयुक्त्याऽप्यबोधि नैव नृपः । अभिनवमहाज्वरादौ सदौ४ी पधायपि मुधा भवति ॥४८॥ पृथुमन्मथदुर्व्यथया कथयामासाथ पार्थिवः कथमाः। प्रार्थनपरे नरेन्द्रे मय्यप्यथि नानुरज्येथे ॥ ४०॥ मा पतिशङ्कां कुरुतां तदर्थमेवास्य भस्मसात्करणात् । युवयोनवथोस्तस्माद् गतिरहमेवेह रतिहेतुः॥ ५० ॥ अबले बलादपि युवामबले अवलेपवान ग्रहीताऽहम् । तत्खरसेनागच्छतमतुच्छ एवं || मिथः लेहः ॥५१॥ श्रुत्वेति जगदतुस्ते धिग धृष्टध्वाङ्ग इव निषिद्धोऽपि । कटु रटसि कपटपटुधीनिकटतटस्थः कथङ्कारम् ॥५२॥ अपसर दूरे नो चेल्लभसे रभसेन पापफलमतुलम् । सेत्युक्तोऽहङ्कारात्करोति यावद् बलात्का
रम् ॥ ५३॥ कुसुमश्रिया स तावत् सद्यो विद्याबलेन दृढबन्धैः । तस्करबन्धं बद्धाऽपात्यत पेतुर्यथा दन्ताः IS॥५४॥ विशदा वयं सदाऽन्योपकारिणश्चैष सकलुषोऽन्येषाम् । अपकारीति किमेतत्यक्त्वा दन्ता गता दूरे R॥ ५५ ॥ दुर्निग्रहोऽप्यनग्रहः सहाहंकृतिग्रहः सहसा । अतिभीत इव द्विजवरसार्थोऽनश्यत्तदा तस्य ॥५६॥
Jain Education W
onal
For Private Personel Use Only
IALMAjainelibrary.org