SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ ॥३४॥ मिन्यौ मायनेति युज्यतया सेवक श्यश्च तत्क्षणे स ततः। स्थित्वा काप्यपदोषप्रदोष एव स्वगृहमागात् ॥२९॥ मुदिताभ्यां दयिताभ्यां सुविस्मिताभ्यां कृतस्मिताभ्यां च । सिक्तोऽभूत्तुम्बगतामृतेन सुरवञ्च दिव्यतनुः॥ ३०॥ अन्यकृते कष्टकृतां विपदपि सम्पद्यते सपदि सम्पत् । अगुरोर्न किं गरीयान् दहनाद्गन्धप्रबन्धविधिः॥३१॥ यावत्प्रेमालापं तनोति ताभ्यां स तावदावसथे । तत्राजगाम कामं प्रकाममत्तः क्षणाक्ष्मापः ॥ ३२॥ ताभ्यामभ्यायान्तं भूधवमवगत्य पत्युरित्यूचे । गूढं स्थित्वा किञ्चित्कौशलमवलोकय प्रिय ! नौ ॥३३॥ विहिते तथैव हरिणा हरिणाक्ष्यो क्षोणिपस्य साक्षेपम् । प्रतिपत्तिमासनाद्यां दक्षे न्यक्षामसृक्षाताम् ॥ ३४ ॥ पप्रच्छतुश्च सम्प्रति किमागमो देव ! देवपादानाम् । सोऽप्याह ग्रहिल इव स्वयं हसन्नुल्लसंश्च भृशम् ॥ ३५ ॥ कामिन्यौ मानिन्यौ नो जानाथे कथं पृथूत्क-18 ण्ठः । आनेतुमागतोऽहं युवा युवामिह निजावासे ॥ ३६॥ ते पाहतुस्ततस्तं नेतस्तव नेति युज्यते वक्तुम् । सेव-16 कजनस्य जनकः पोषकृते यत्प्रभुः प्रथितः ॥३७॥ पररमणी सुररमणीरमणीयाऽप्याशु सुपरिहरणीया । सेवकरमणी तु नृणां स्नुषेव दूराद्विशेषेण ॥ ३८॥ राजा भवेत्प्रजानां दण्डविधानादकृत्यविनिवारी । यदि सोऽप्यकृत्यकारी विनिवारी तर्हि कस्तासाम् ? ॥ ३९॥ यामिकतस्तास्कर्य धाटीपातश्च रक्षकनरेभ्यः । पानीयतः प्रदीपनमिदं तमःप्रसरणं तरणेः॥४०॥ तव कोऽयमसद्धह इह मामेते यदुत कामयिष्यते । प्राणान्तेऽपि हि नावां शीलं कलुषीकरिष्यावः॥४१॥ यतः-"वरं शृङ्गोत्तुङ्गाद्गुरुशिखरिणः क्वापि विषमे, पतित्वाऽयं कायः कठिनदृषदन्तर्विदलितः । वरं न्यस्तो हस्तः फणिपतिमुखे तीक्ष्णदशने, वरं वहौ पातस्तदपि न कृतः शीलविलयः Jain Educatio n al For Private Personal use only Jw.ininelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy