________________
श्राद्धप्र
तिसूत्रम्
॥५३॥
|मिति विभोर्वचनम् । सचिवप्रपञ्चरचनं निश्चित्य स चिन्तयांचकृवान् ॥ १५॥ प्राग्वदुष्टं न्यदिशक्ष्मापः पाप
४|१०गाथास्य धीसखस्य धिया। धिम् भुक्तिसत्कृतिफलं यद्वा युक्तं कुपात्रेऽदः॥१६॥ यदुक्तम्-"उपकृतिरेव खलानांयां हिंसादोषस्य महीयसो भवति हेतुः । अनुकूलाचरणेन हि कुप्यन्ति व्याधयोऽत्यर्थम् ॥१७॥ प्रागुक्तकथा वितथा मा त्यागे हरिभूदित्यभ्युपेत्य भूपोक्तम् । काञ्चिद्विचिन्त्य च धियं न्यवेदयद्दयितयोः स ततः ॥ १८॥ प्राग्वारणात्तु ताभ्यां बलवृत्तं |किमप्युपालभ्य सभ्यमभ्युदितम् । आधास्यावः स्वधिया साधुतरं त्वं चिरं जीव ॥ १९॥ अथ पार्थिवः पुराह-11
३०१-३२८ हिरचीकरहारुभिश्चितां निचिताम् । प्रज्वलितां ज्वालयितुं यशःशरीरं स्खमिव सर्वम् ॥ २०॥ बहमानं दर्शयितुं प्रत्याययितुं परांश्च सपरिकरौ । अथ तं संप्रेषयितुं समीयतुः क्षितिपमन्त्रिपती ॥ २१ ॥ किमिदं विदम्भमथवा सदम्भमतिसम्भ्रमेण सममिलत । तत्र च विचित्रवचनाः पौरजनाः प्रेक्षितुं कुतुकम् ॥ २२॥ तारक इव नवपयसः पूरे दरेण पश्यतां तेषाम् । किञ्चित्प्रविचिन्त्य चितावहावहाय स विवेश ॥ २३ ॥ तैः स्पष्टमेष | दृष्टः प्रविष्टमात्रश्च भस्मसाद्भूतः । हाहारवाश्रुपातैः शुचा मुदा त्वधिपसचिवाभ्याम् ॥ २४ ॥ हरिहरिहरिबल-16 नामा हरिधामा धीरवीरकोटीरः । कपटेनानेन मुधा वसुधाधीशेन दग्धः किम् ? ॥२५॥ आ ज्ञातमस्य लक्ष्मीललनालुब्धो ध्रुवं व्यधादधिपः । दुर्थीसखधीसख्यादीदृक्षं धिगधमद्वितयीम् ॥ २६॥ इत्यादि तदैव तयोनि|न्दाद्वैतं जनेऽजनिष्ट यतः। प्रसरीसरीति दुर्गन्धवदुग्रं हाईमपि पापम् ॥ २७ ॥ हरिरथ संस्मृतजलनिधिसुरस-12 |निधितो मनागपि न दग्धः । प्रत्युतजात्योत्तप्तस्वर्णमिवोद्दीप्रदीप्तिरभूत् ॥ २८ ॥ अञ्जनसिद्ध इवाजनि जनैर
Jain Education
anal
For Private & Personal Use Only
ainelibrary.org