SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ श्राद्धप्रति०सूत्रम् | सम्यक्त्त्व गाथाया जयविजकथा अथ च-प्राग्विदेहेऽन्यदाऽर्हन्तं, शक्रोऽप्राक्षीत् प्रभोऽधुना। अर्हद्धर्मकदृढधीही कोऽप्यस्ति भारते॥१८॥अब्धौ लवणपृच्छावत्तत्पृच्छाऽत्र च का भवेत् । सम्बन्धो भारते मे च, तेन पृच्छा तदाश्रया ॥ १९॥ वभाषे भगवान् वज्रिन् !, स्वधर्म वज्रवदृढम् । राजाऽऽस्ते विजयपुरे, साम्प्रतं विजयाह्वयः॥२०॥ स सम्यक्त्वगुणाद्देवैरप्यकम्प्यः सुमेरुवत् । श्रुत्वेति मुदितः खर्गिवतंसः प्रशशंस तम्॥२१॥तथ्यामप्यन्यथा का, मिथ्याकूकोऽपि तांगिरम्य निर्ययौ निर्जरोऽनास्था, धिक सर्वज्ञवचस्यपि ॥ २२॥ प्राप्तोऽसौ विजयपुरे, जैनावधूतरूपभृत् । राजानं रञ्जयामास, कलाद्यभ्यासकौशलात् ॥ २३॥ वशीकृत इवोर्वीशोऽप्यनिशं तद्वशंवदः । गुरोरिव विनीतात्मा, तस्य चोक्तं समानयत्॥२४॥ कदाचिद्धर्मसंवादसादरं क्षमापुरन्दरम् । निगोदादिपदेऽप्युचैः, स सन्देहानदर्शयत्॥२५॥ तत्त्वप्रकाशकुशलः, क्षमापस्तान युक्तिशुण्डया । तूर्ण तरूनिव करी, समूलमुदमूलयत् ॥ २६ ॥ ततोऽवधूतः क्ष्माकान्तमभाषत सुभाषितः । सर्वज्ञैः कोऽप्यहो धर्मः, शर्मदः कर्ममर्महा ॥२७॥ परमुर्वीश ! निर्वाईं, सम्यक् शक्येत केन सः । खड्गधारागतिप्रख्यः, क्षमापोऽप्याख्यन्महर्षिभिः ॥२८॥ युग्मम् ॥ मूर्धानमवधूयैनमवधूतोऽभ्यधात्ततः। धर्माडम्बर एवैषामन्तःको वेद का स्थितिः?॥२९॥ भूपः प्राह महाभाग, व्यब्रवीः किमिदं हहा । विसंवादोऽर्हन्मुनीनां, न काप्यर्हद्विरामिव ॥ ३०॥ सोऽपि प्राहाहमप्येषु, पूर्वमेवमवेदिषम् । अन्यथा दर्शनात् सम्प्रत्यन्यथा किं त्ववादिषम् ॥३१॥ देव एव स्वयं यद्वा, दक्षधीस्तान् परीक्षताम् । यतीन् कोऽपवदेडु/| राहताँस्तु विशेषतः॥३२॥क्ष्माभृदाख्यत् परीक्षा भोः!, सुनिर्णीतगुणस्य का । साऽप्यस्तु वा यथायोगं, यदि ॥१९॥ Jain Education a l For Private Personel Use Only M ainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy