SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ Recececedeseseseseseseseseseces तेऽत्रापि संशयः॥ ३३॥ अथ तत्राययुर्गच्छयुजः केचिद्गुरूत्तमाः। नृपाद्यैस्तत्सपर्यातः, पर्याप्तं च जनु फलम् , ॥ ३४॥ तद्गुणान् वर्णयन क्षोणिरमणोऽभाणि तेन च । श्लाघाऽप्येषां परीक्ष्यैव, मणीनामिव युज्यते॥३५॥ परीक्षणं च सर्वेषां, स्पष्टं स्यान्नष्टचर्यया । तत्तद्विधौ यतखाशु, युक्तं कुर्याः परीक्ष्य च ॥ ३६॥ इत्युच्चैः प्रेरितः |पृथ्व्याः , पतिस्तस्यां तमश्चये । निर्ययो नष्टचर्यार्थी, रामवच्छयामवेषभृत् ॥ ३७॥ महर्षिमेकमेकत्रापश्यच्च सह वेश्यया । मद्यामिषावादसक्तं, सुव्यक्तं विटचेष्टितम् ॥ ३८॥ तं प्रेक्ष्य रोषमन्दाक्षनिर्वेदोद्वेगविभ्रमैः। धर्मकभावोऽप्युर्वीभृदन्वभूद्भावसङ्करम् ॥ ३९॥ विमृश्य च विशेषज्ञस्तमभाषत भूपतिः। आः किमेतन्मुनेऽनह, | निस्सीममसमञ्जसम् ? ॥४०॥ क क्रीडितं सुरेन्द्रस्य, क विष्ठाकीटकस्य च । क चरित्रं पवित्रं ते, क चेदं दुष्ट-16 चेष्टितम् ॥४१॥ किं ज्ञानं दर्शनं किं वा, किं चारित्रं च किं तपः। को जपः का क्रिया का हीः, का भीरेवं करोषि यत् ॥४२॥ धिक्त्वां धिक् ते च दुर्बुद्धिं, धिक् ते वेषं च दाम्भिकम् । धिक् ते निःशङ्कचित्तत्वं, धिम् भवं विषयांश्च धिक् ॥ ४३ ॥ अत्रापि च परत्रापि, भविता भवतः कनु । स्थानं हाऽनन्तदुःखानि, सोढा प्रौढान्यहो कथम् ? ॥ ४४ ॥ निष्कलङ्कस्य धर्मस्य, कलङ्कोद्भावनाद्भवान् । अनन्तदुःखप्रभवं, ह्यनन्तं भ्रमिता भवम् ॥ ४५॥ तत्त्वज्ञ ! तस्मादेतस्माद्विरमाशु कुकर्मणः । किं तत्त्वं तेन विज्ञातं, यः कुकृत्ये प्रवर्त्तते ॥ ४६॥ एवं ब्रुवन्त-11 मुर्वीशं, प्रत्यब्रवीद्वतिब्रुवः । हहो तत्त्वार्थमज्ञात्वा, किं मामेवं विभाषसे ॥४७॥ रीतिरेवंविधैवास्ति, रहोऽन्यवतिनामपि । एतत्त्यक्तुं हि कः शक्तः ?, पश्यन् ज्ञास्यसि वा खयम् ॥४८॥ पतितः पतितानेवान्यानप्याख्यात्यहो Jain Educatio n al For Private & Personel Use Only O w.jainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy