________________
श्राद्धप्र
ति० सूत्रम् ॥ २० ॥
Jain Educatio
हहा । ध्यायन्नेवं नृदेवोऽग्रे गच्छन्नेकमवैक्षत ॥ ४९ ॥ परस्त्रीलम्पटं श्वेतपटं चौर्यपरं परम् । शौनिकायितमेकं च, तथैकं धीवरायितम् ॥ ५० ॥ युग्मम् ॥ भ्रष्टा निकृष्टाः सर्वेऽपि ध्रुवमेते गणाद्वहिः । कर्षणीया गुरोः पार्श्वचूर्ण विशीर्णपर्णवत् ॥ ५१ ॥ चिन्तयन्नित्ययं यावन्निजं भवनमाययौ । तावत्स्वान्तःपुरात्तेषां गुरुं निर्यान्तमैक्षत | ॥ ५२ ॥ ततोऽत्युद्वेगमवनीधवः सावेगमावहन् । यथादृष्टमभाषिष्ट, पृष्टस्तेन कलावता ॥ ५३ ॥ सोऽप्युवाच वचोऽस्माकं, वेदवत्कथमन्यथा ! | धूतैष्विव तदेतेषु मा भूद्विश्रम्भवान् भवान् ॥ ५४ ॥ राजा मार्गानुगामित्वाद्व्यञ्जयन्नुचतां निजाम् । अथाभ्यधादसम्भाव्यमेतेष्वेतदतीव भोः! ॥ ५५ ॥ ईदृक्कुकृत्यमेतेभ्यस्तरणेरिव | तामसम् । सोपपत्तिकतां याति, युगान्तेऽपि कथं त्वहो ? ॥ ५६ ॥ साक्षादीक्षितमेतच्चातथ्यं वा तथ्यमेव वा । | तथ्यत्वेऽपि हि सर्वेषु, युक्ताऽनास्था न साधुषु ॥ ५७ ॥ सार्थः कश्चिच्चौरघाटीरूपः प्रादर्शि तर्हि किम् । सार्थाः सर्वेऽप्यविश्वास्या, ह्येवं व्यवहृतेः क्षितिः ॥ ५८ ॥ चारित्रवन्तस्तत्पूज्या, एव सन्ति च ते ध्रुवम् । नन्वव्यक्तमतग्राहे, भवेन्निह्नवतैव भोः ! ॥ ५९ ॥ कलावानूचिवान् राजन्!, दृष्टिरागस्तवाप्यहो । तेषु व्यलीके दृष्टेऽपि, स्त्रियां कामीव रज्यसे ॥ ६० ॥ दृष्टिरागे च नो धर्मः, किन्तु तत्त्वस्य निर्णये । राज्ञोक्तं निरणैषं तत्सर्वज्ञोक्तं न संशयः ॥ ६१ ॥ तेनोदिता च गुरुता यतीनामेव तां पुनः । मिथ्याकुर्वन् भवान् मिध्यादृष्टिर्नालापमर्हति ।। ६२ ।। दम्भभूर्निष्फलारम्भस्तयोक्त्याऽसौ विलक्षहृत् । ययौ कापि नृपोऽप्यै (न्) पीन्मिथ्यादृक्त्वात् पुनर्न तम् ॥ ६३ ॥ अन्यदा तत्र धात्रीशमन्त्रीभ्यप्रभृतीन् जनान् । दिव्यः कोऽपि पुमानेत्य, स्वप्ने प्रत्येकमित्यवक् ॥ ६४ ॥ अहो
For Private & Personal Use Only
tional
सम्यक्त्वे
६ गाथायां
जय विज
यकथा
॥ २० ॥
jainelibrary.org