SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ अस्मिन् पुरे रौद्रः, सर्पाणां कोऽप्युपद्रवः । नितान्तं भविता क्रुद्धकृतान्तक्रीडिताकृतिः ॥ ६५ ॥ नागेन्द्रमूर्तेः। सुस्फूर्तेश्चैत्येऽत्रार्चनमादरात् । एक एव प्रतीकारस्तस्य व्याधेरिवौषधम् ॥६६॥ प्रातनैमित्तिकोऽप्येकः, प्राप्तः क्ष्मापतिपर्षदि । तथैव कथयामास, संवादः कोऽप्यहो द्वयोः॥ ६७॥ नागराः सादराः सर्वे, ततस्तां नैकमेदिया । पूजया पूजयामासुम॒त्युभीः कस्य वा न हि ? ॥६८॥ राजा प्रजाभिः सर्वाभिः, प्रेर्यमाणोऽपि नो पुनः सम्यक्त्वैकरतिस्तस्याः, पूजायां खमनोऽप्यदात् ॥ ६९॥ दध्यौ च शुद्धधीनं, कर्मायत्ते शुभाशुभे । तत्कः खधर्म मलिनीकुर्यादैहिकशङ्कया? ॥ ७० ॥ ततोऽभितोऽपि प्रोत्सर्पद्दोः सर्पाः नृपालये । सर्पन्ति स्म करा-16 ४ लास्याः, कलिकाले खला इव ॥ ७१॥ फुफूत्कारकृतः स्फारस्फटान् स्फुटयमानिव । व्यालोक्य राजलोक-18 |स्तान् , समस्तस्त्रस्तवांस्ततः ॥ ७२॥ ततः प्रयातःक्ष्माकान्तः, सान्तःपुरपरिच्छदः । सौधान्तरं सुधीस्तिष्ठेत् , कः1% सङ्क्लेशास्पदे पदे ? ॥ ७३ ॥ दुष्कर्माणीव तत्रापि, प्रादुरासँस्तथैव ते । जाते स्थानान्तरेऽप्येवं, व्यभाषीत्यखिलैनृपः ॥ ७४ ॥ धिर धिक् कदाग्रहं राज्ञः, प्राज्ञस्यापि यतोऽमुना । अनल्पोऽल्पकृतेऽनर्थः, खस्यारेभे स्वशत्रुणा ॥ ७९ ॥ क्लेशशान्त्यै किमद्यापि, नागार्चा नाचरत्यसौ । पश्चादपि विना वैद्य, व्याधिग्रस्तस्य का गतिः॥ ७६ ॥ इत्यादि साक्षादप्युक्तो, मच्याद्यैर्नृपतिर्दृढः । नानर्च तां ततः क्रुद्धः, स्वप्ने नागो जगौ नृपम् ॥७७॥रेरे मामवजानासि, न मे जानासि विक्रमम् । रुष्टः साक्षात्कृतान्तोऽस्मि, तुष्टः कल्पद्रुमः पुनः॥ ७८॥ अन्वयव्यतिरेकाभ्यां, पश्यन्नपि फलं स्फुटम् । न मामर्चसि सम्यक्त्वकदाग्रहगृहीतहृत् ॥ ७९ ॥ अद्यापि प्रातरुत्थाय, स्वयं Jain Education Htional For Private & Personel Use Only jainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy