SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ श्राद्धप्र- पूजय मां न चेत् । त्वां सकान्तासुतं नेता, कृतान्तातिथितामहम् ॥८०॥ साक्षादिवैवं नागेनाख्यातेऽपि क्षिति- सम्यक्त्वे ति०सूत्रम् नायकः । व्रतक्षितिभियेयेष, नैव यावत्तदर्चनाम् ॥८॥ तावविधाऽपि कालेन, व्यालेन नृपनन्दनः । ददंशे दुष्ट-12 ६गाथायां दशेन,मुमूर्खात्यन्तमाशु च ॥८२॥ युग्मम् ॥तथावस्थे तथाऽप्युर्वीनेतुश्चेतसि तत्क्षणात् । पट्टदेव्यपि दुष्टाहिदष्टा जयविज॥२१॥ पुत्रदशां दधौ ॥ ८३ ॥ एवं द्वावपरौ पुत्रौ, द्वे देव्यावपरे अपि । तथाऽभूवन्न तु क्ष्माभुग्मनोऽक्षुभ्यन्मनागपि यकथा ॥ ८४ ॥ मन्नतन्त्रौषधीजाते, जाते तत्र च निष्फले । राजादिलोकेऽस्तोकेन, शोकेन विनिपीडिते ॥ ८५॥ किं कर्तव्यविमूढेषु, प्रधानपुरुषेषु च । देवादिष्ट इवागात् द्राक्, कोऽपि गारुडिकाग्रणीः॥८६॥ यमलम् ॥ तमवे-18 पक्ष्यैव जातैतज्जीविताशा नृपादयः । जहृषुः पुपुषुश्चैनं, स्वागतादिकसत्कृतेः ॥ ८७ ॥ सोऽपि प्राह महीनेतः!,18 एतेषां विषमं विषम् । असाध्यमिव किञ्चित्तु, प्रतिकुर्वे वशक्तितः॥८८॥ इत्युक्त्वा कन्यकामेकां, पात्रीकृत्याभिमन्त्रितैः । अक्षतरक्षतराच्छोटयामास स यावता ॥८९॥ तावताऽवातरत्तत्र, दैवतं सोऽप्युवाच तत् । प्रसीद| सीदत्तनुकानेतान्मुश्च फणिप्रभो॥९॥युग्मम् ॥ तेनाप्यभाणि भूपोऽयं, सर्वदाऽपि कदाग्रही। अवजानाति जाति नस्तददाक्षमिमान् रुषा॥९॥सर्वथा तन्न मुश्चे च, प्रत्युत क्षमापमप्यमुम् । मङ्क्षु दक्षयामि दक्षात्मन् !, दिव्या |हि विषमा रुषः॥९२॥ मात्रिकः माह सनातमियताऽपि रुषः फलम् । प्रसादमथ कुर्वीथाः, प्रणामान्ताः18 ॥२१॥ सतां रुषः ॥ ९३॥ भोगी जगौ जगन्मान्य, मान्यते केन ते न गी: । न मां नमत्यपि परं, जात्वसौ शुष्कका-12 ष्ठवत् ॥९४॥ तन्मे भवेत् प्रवृद्धस्य, क्रोधाग्नेः प्रशमः कथम् ? । प्रत्यर्थिनोऽपि मुच्यन्ते, प्रणता एव नान्यथा॥१५॥ Jain Education a For Private Personel Use Only ainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy