SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ Jain Education धात्रीशं मात्रिकोऽप्यूचे, नृप ! चेन्नतिमात्रतः । अनर्थाच्छुच्यतेऽमुष्मात्, पर्याप्तं किं न नस्तदा । ॥ ९६ ॥ मनो विना प्रणामे च न काचिन्नियमक्षितिः । प्राणिनां मन एवेह प्रमाणं पुण्यपापयोः ॥ ९७ ॥ अप्याकारा नृपसुराभियोगाद्याः स्मृता व्रते । भूमीगृहमपि क्वापि न भवेद्वारमन्तरा ॥ ९८ ॥ अंशमात्रा गुरुकृते, स्वीकृतस्यान्यथाकृतिः । गुणायैवाशनत्यागः, प्रत्यग्रज्वरिणामिव ॥ ९९ ॥ अत्रापि कश्विदोषश्चेत्, प्रायश्चित्तात्तमप्यहो । निराकुर्यालङ्घनोत्थं कार्यं पथ्यादनादिव ॥ ४०० ॥ उत्सर्गश्चापवादश्च यतिधर्मेऽप्युभौ स्मृतौ । किं पुनः श्राद्धधर्मे भोः !, तदेकान्तग्रहो मुधा ॥ १ ॥ किश्च स्याद्वाद एव सर्वत्र युक्तः स्याद्वादवादिनाम् । तेषामेकान्तवादस्तु, मिध्यात्वमिति गीयते ॥ २ ॥ त्यक्त्वा तदाग्रहं राजन्!, नागराजं प्रणम्य च । प्रोज्जीवय प्रियापुत्रान, मुह्येत् कः स्वहिते सुधीः ? ॥ ३ ॥ युक्त्येत्युक्ते मात्रिकेणान्मतज्ञेन विज्ञधीः । सत्त्वगौरवगौरश्रीर्जगाद जगतीपतिः ॥ ४ ॥ वाच्यमेतद्धि निखिलं विबलं प्रति चेतसा । न प्राणान्तेऽप्यति चरेद्धर्मं धीरः पुनर्मनाक ॥५॥ अत्यल्पादयतीचाराद्धर्मस्यासारतैव हि । अंहिकण्टकमात्रेण, पुमान् पङ्गयते न किम् ? ॥६॥ यच्छुद्ध्यै क्रियते प्रायश्चित्तं तत्याज्यमादितः । प्रक्षालनीयो यस्तस्य, पङ्कस्यास्पर्शनं वरम् ॥ ७ ॥ उत्सर्गमार्गेऽशक्तस्यापवादः प्रतिपाद्यते । अपवादोऽपवादाय, शक्तस्य तु सुनिश्चितम् ॥८॥ स्याद्वादोऽपि न निर्दिष्टः पापकृत्ये कृतात्मभिः । स्याद्वादस्यापि नैकान्तवादः स्याद्वादिनां मतः ॥ ९ ॥ भवे २ प्रियापुत्रसंयोगान् लब्धपूर्व्यहम् । न तु धर्म कचित्तं तत्त्यजेयं तत्कृते कथम् ॥ १० ॥ सर्वेभ्योऽपि प्रियाः प्राणास्तेऽपि यान्त्वधुनाऽपि हि । न पुनः स्वीकृतं ational For Private & Personal Use Only www.jainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy