________________
श्राद्धप्र
धर्म, खण्डयाम्यल्पमप्यहम् ॥११॥ तद्भो गारुडिकप्रष्ठ !, शक्तिः काप्यस्ति ते यदि । जीवयैतांस्तदा नो चेद्वि-121 सम्यक्त्वे तिसूत्रम् चराशुयथासाचा
चराशु यथारुचि ॥१२॥ व्यर्थी वा प्रार्थनाऽप्येषा, कर्मायत्तं हि जीवितम् । मन्त्रैस्तन्त्रैश्च यन्त्रैश्च, तद्विना निष्फलै-12 ६गाथायां
रलम् ॥१३॥ अथो गारुडिकः क्रुद्धोऽभिदधे वसुधेश ! धिक् । कदाग्रहग्रहग्रस्तहृन्मामप्यवमन्यसे ॥१४॥ हितम-11 जयविज॥२२॥ प्यहितं यो हि, मन्यते तस्य दुर्धियः । व्याधितस्येव सद्वैद्यविद्विषः स्यात्कथं शुभम् ? ॥ १५॥ कदाग्रह विषद्रो-18 यकथा
स्तत्फलमाप्नुहि सम्प्रति । व्रजामो वयमप्यते, भोगिन् ! कुरु यथेप्सितम् ॥ १६॥ इत्युक्त्वात्थितवान् गारुडिकश्चण्डरूचिः पुनः। तदोदियाय तत्सत्वप्रकर्षमिव वीक्षितुम् ॥१७॥ निरुद्धमुक्तपानीयपूरवहरतस्तराम् । महावेगः क्रुधाभोगी, भोगीशस्तमथाभ्यधात् ॥ १८॥ निःशङ्कचित्त उन्मत्त, इव रे सकलान्यपि । तृणायसि |न वै वेत्सि, दिव्यशक्तिं सुदुःसहाम् ॥ १९॥ मूढः सुदृढनिर्घातमत्यन्तास्फालनं विना। न प्रत्येतीति मौट्यस्य, खस्य पश्याधुना फलम् ॥ २० ॥ इत्युक्त्वा सोऽत्यजत्पात्रं, गात्रं जीव इव क्षणात् । अदन्दशीच निःशूकं, दन्द-18 शूकवपुर्नुपम् ॥२१॥ दुःखौघोद्भववंशेन, तदंशेन नरेशितुः। प्रोच्चैः कालज्वरेणेव, द्राक् सर्वाङ्गमपीड्यत ॥ २२ ॥2
शार्ट २ स्फुटं तच्च, त्रोटं त्रोटं च सर्वतः । कृत्यामानमिवापसदहहा दुष्टचेष्टितम् ॥२३ । शत्रुटत्प्रतीकैश्च चक्र-1|| हान्दोच्चैस्तथा नृपः। यथा श्रुत्वाऽपि तत्कैश्चिन्मृतमन्यैश्च मूर्चिछतम् ॥२४॥ पीडितः पीडितेभ्योऽपि, दुःखिते
भ्योऽपि दुःखितः । बीभत्सेभ्योऽपि बीभत्सस्तदाऽभूभूपतिभृशम् ॥ २५ ॥ सावस्था नरकावस्थां, भूपेन प्राग्भवे कचित् । अनुभूतामतितमां, विस्मृतामप्यसस्मरत् ॥ २६ ॥ तदा क्षतोपरिक्षारक्षेपरूपं स भूपतिः। आप्तैः पुत्र
Jain Educationa
tional
For Private Personel Use Only
jainelibrary.org