SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ प्रियामृत्युमश्राव्यत सुदुःश्रवम् ॥ २७ ॥ तदा त्वनुबभूवे या, भूधवेनातिदुःखिता। सा तयैवोपमेया स्याभोक्तुं शक्याऽमुनैव वा ॥ २८ ॥ पृथ्वीनाथं तथाऽवस्थं, स एवोपेत्य मात्रिकः । उन्मुद्रयन् कृपार्द्रत्वमिवोचैरित्यवोचत ॥ २९ ॥ अद्यापि स्वहितं हन्त, विचारज्ञ ! विचारय । नागं नम यथा खास्थ्यं, सर्वेषां विदधेऽधुना ॥३०॥ कम्पोऽपि दुःखवात्याभिनिष्पकम्पः खकव्रते। प्राग्वदेव नृपोऽप्यूचे, क वा वाग्व्यत्ययः सताम् ॥ ३१ ॥ पुनजंगौ जाङ्गुलिक, जगतीपतिपुङ्गवः । न सर्वथैतद्विषये, वाच्यं किञ्चित्त्वया मम ॥ ३२॥ त्वामेकं किन्तु पृच्छामि, यदि जानासि तद्वद । जीवितं पीडितोऽत्यन्तं, धतुं नाल्पमपि क्षमे ॥३३॥ एतजातीयदुष्टाहिदष्टस्तिष्ठेत् कियत्क्षणम् । सोऽप्याह नृप! षण्मासीमाग नायुःक्षयोऽस्य हि ॥ ३४॥ इयत्कालमिलापाल!, दुःखमत्यन्तदुस्स|हम् । सहिष्यसे कथं हन्त, सुमेनेव दवस्त्वया ॥ ३५॥ धर्महेतोहि तहःखं, सुखीयंस्तु महर्षिवत् । नृपोऽजल्पनिर्विकल्पमनल्पसत्त्वतल्पगः॥ ३६॥ षण्मासी षड्युगी वास्तु, दुःखं दुस्सहमप्यदः। धर्महेतुतया किन्तु, गुणायैव भविष्यति ॥ ३७॥ खण्डनायां तु धर्मस्थानन्तैरपि भवैनवैः । दुःखान्तो भविता नैव, गुणस्तत्र न कश्चन ॥ ३८॥ दुःखं च दुष्कृताज्जातं, तस्यैव क्षयतः क्षयेत् । सुकृतात्तत्क्षयश्च स्यात्तत्तस्मिन् सुदृढो न कः?॥३९॥18॥ 8|इत्युच्चैर्वदमानेऽस्मिन् , पञ्च दिव्यानि जज्ञिरे । चेलोत्क्षेपः १ पुष्पवर्ष २, वसुधारा च ३ दुन्दुभिः ४॥४०॥ अहो। सत्त्वमहो सत्त्वमिति दिव्या च वागिति ५।महिमा कोऽप्यहो अहंदातृवदृढधर्मणः॥४१॥ यमलम् ॥ राजापि, जातसर्वाङ्गसौस्थ्यस्तत्क्षणमैक्षत । पुरः सुरवरं भाखभाखरं खरसश्रिया॥४२॥ सौस्थ्येन पत्नीपुत्राणां, राज्या Jain Educatio n al For Private & Personel Use Only V w.jainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy