________________
श्राद्धप्र
ति०सूत्रम्
॥२३॥
स्येव तदैव च । आप्सर्वौपयाश्चक्रे, शुभे योगःशुभस्य हि ॥४॥ देव एवमथावादीन्नरदेव ! चिरं जय। विश्वेऽपि|81 सम्यक्त्वे त्वत्समः कोऽस्तु, सात्त्विकैकशिरोमणिः?॥४४॥धन्यानामपि धन्यस्त्वं, श्लाघ्यः श्लाघायुजामपि । मान्यानामपि गाथायां मान्यश्च, नान्यस्त्वत्तो जगत्यपि ॥४५॥ राजन् ! महाविदेहेऽहद्वरः सुरपतेः पुरः । स्थाने ज्ञानेन जानस्ते, धर्मे || जयविजदायमवर्णयत् ॥ ४६॥ अधमस्त्वहमेवेह यस्तश्रद्दधत्तव । क्षोभाय साधून दुःशीलान , सुशीलानप्यदीदृशम् यकथा ॥४७॥ नृक्षेत्रयाह्याम्बुधिवत्तथाऽप्यन्तः स्थिरे त्वयि । क्षिप्रं प्रापंचयं प्रोच्चैरेवं सर्पाद्युपप्लवम् ॥४८॥ मुनेद्यलीकादेकस्मादन्यैर्विपरिणम्यते । धर्म विपर्यणंसीस्त्वं, पुनरेतावताऽपि न ॥४९॥ प्रियापुत्रकृतेऽप्यन्ये, कुकृत्यान्यपि कुर्वते । खल्पातिचारभीस्त्वं चातृणीयस्तान स्वमप्यहो ॥५०॥ वज्राग्निप्रायया राजन् !, माययाऽ|प्यनया मया। चेन्नाचक्रमिषे तर्हि, त्वामाक्रामतु कः परः ॥५१॥ दुश्चेष्टितं तदेतन्मे, मर्षयामर्षवर्जितम् । सन्त एव यतः सर्वंसहायां तद्गुणस्पृशः॥५२॥ किञ्चिच्चादिश कृत्यं मे, भृत्यंमन्यतया यथा । सद्यः सम्पादये राजन् !, राजापि व्याजहार तम् ॥५३॥ यतः सिद्ध्यन्त्यभीष्टार्थाः, स चेद्धर्मसुरद्रुमः । हृद्हे मम सुस्थैर्यमस्थात् कोऽर्थः परोऽस्तु तत् ॥५४॥ किंतु त्वमेव मिथ्यात्वं, त्यक्त्वा सम्यक्त्वमाश्रय । सुमनः ! सुमनस्त्वं ते, जायते येन81 सार्थकम् ॥५५॥ ओमिति प्रतिपेदानः, प्रपेदानः परां मुदम् । तमापृच्छय दिदेवाथ, त्रिदिवं दिविषद्वरः ॥५६॥1॥२३॥ एवं नियूंढसम्यक्त्वढिमा प्रौढिमाश्रितः। सुचिरं भुक्तराज्यश्रीविजयोऽध्यायदन्यदा ॥ ५७ ॥ पङ्गोरिव धिग-17 द्यापि, चरणोयुक्तता न मे । तां विना च परपदप्राप्तिः स्यात्कथमात्मनः ? ॥५८॥ यद्वा दर्शनशुद्धिश्चेत् , सुक-15
Jain Education
a
l
For Private & Personal Use Only
K
ainelibrary.org