________________
Jain Education
| राऽपि भवेत् परा । तदा ममापि स्याज्जातु, सर्वदर्शित्वसम्भवः ॥५९॥ तदङ्गाराधनैरेव स्यात्तस्याश्च प्रकृष्टता । ध्यात्वेत्यभूत्सोऽर्हद्गुरुधर्मध्यानैकतानधीः ॥ ६० ॥ सम्यक्त्वभूषणं तीर्थसेवां कर्त्तुं च सोऽन्यदा । राज्ये ज्येष्ठसुतं न्यस्य, ययौ श्रीविमलाचलम् ॥ ६१ ॥ जिगीषोदुर्गवत्स्वार्थसिद्ध्यै सिद्ध्यर्थिनां हि यः । त्रैलोक्येऽपि परं तीर्थं, नित्योऽनन्तप्रभावभाग ॥ ६२ ॥ तत्तीर्थसेवां कुर्वाणः, सर्वाङ्गीणां यथाविधि । त्रिर्जिनार्चाचैत्य चिन्तायैः | स्वं जन्माकृतार्थयत् ॥६३॥ सोऽन्यदाऽर्हन्महापूजां, सायमाधाय सुस्थिरः । इत्युच्चैर्भावयामास, सम्यग्दर्शनभा| वनाम् ॥ ६४ ॥ सर्वज्ञैः कोऽप्यहो धर्मः, स्वाख्यातः सुखसाधनः । कृच्छ्रं विनाऽपि संसारपारः प्राप्येत यह| लात् ॥ ६५ ॥ परमात्मखरूपोऽर्हन्, परमाचारवान् गुरुः । धर्मश्च सर्वपरमः काऽपि जैनमतस्थितिः ॥ ६६ ॥ ध्यानेनैवं विशुद्धेन, सिद्धेर्निःश्रेणिकामिव । क्षपकश्रेणिमारूढः, शक्तिर्जीवस्य काऽप्यहो ॥ ६७ ॥ तदा तस्य | निशीथेऽपि, तमस्तोमविनाशकृत् । ज्ञानभानूदयो जज्ञे, कृच्छ्रप्राप्योऽप्यकृच्छ्रतः ॥ ६८ ॥ पुत्रः पित्रधिकोऽ| पीति, गृहित्वेऽप्यासकेवलः । राजर्षिर्देवदत्तर्षिवेषः सोऽर्च्छत निर्जरैः ॥ ६९ ॥ निस्तार्यः प्राग् निजज्ञातिरित्ययं सप्रियात्रयम् । जयं प्रियात्रयं पुत्रद्वयं प्राब्राजयज्जवात् ॥ ७० ॥ प्रपूर्य वर्षलक्षायुश्चिरमुर्व्या विहारतः । सोऽध्यास्त सिद्धिं सार्द्धं तैः सद्दर्शन फलान्यहो ॥ ७१ ॥ आराधनेऽथ दृढताविषये फलस्य, प्राप्तावपीति विजयस्य जयस्य चोचैः । श्रुत्वा सुदर्शननिदर्शनमद्भुतं भो, भव्याः ! सुदर्शनविधौ विधिवद्यतध्वम् ॥ ७२ ॥
॥ इति सम्यक्त्वे जयविजयकथानकम् ॥
tional
For Private & Personal Use Only
www.jainelibrary.org