SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ श्राद्धप्र प्रथमं सम्यक्त्वलाभश्च गतिचतुष्केऽपि सज्ञिपर्याप्तपञ्चेन्द्रियस्य स्यात् , स चैवं-कश्चिदनादिमिथ्या-18 सम्यक्त्वे तिसूत्रम् | दृष्टिजन्तुर्मिथ्यात्वप्रत्ययमनन्तान् पुद्गलपरावर्तान् भ्रान्तपूर्वी गिरिसरिदुपलघोलनाकल्पेन कथमप्यनाभोगनि-12 ६गाथाया वर्तितयथाप्रवृत्तकरणेन परिणामविशेषरूपेणायुर्वर्ज सप्तापि कर्माणि पल्यासङ्ख्येयभागन्यूनैकसागरो-15 जयविज॥२४॥ पमकोटाकोटीस्थितिकानि करोति, अत्रान्तरे जन्तोदुष्कर्मजनितो घनरागद्वेषपरिणाम: कर्कशनि-1 यकथा बिडचिरप्ररूढगुपिलवक्रग्रन्थिबहुर्भेदोऽभिन्नपूर्वो ग्रन्धिर्भवति, इमं च यावदभव्या अपि यथाप्रवृत्त करणेन कर्म क्षपयित्वाऽनन्तशः समागच्छन्ति, ग्रन्थिदेशे च वर्त्तमानो भव्योऽभव्यो वा सङ्ख्ये६ यमसङ्ख्येयं वा कालं तिष्ठति, स च तत्र स्थितो द्रव्यश्रुतं भिन्नानि दश पूर्वाणि यावल्लभते जिनऋद्धिदर्श नात्स्वर्गसुखार्थिवादेव दीक्षाग्रहणे तत्सम्भवात् , अत एव भिन्नदशपूर्वान्तं श्रुतं मिथ्याश्रुतमपि स्यात् मिथ्यात्विगृहीतत्वात्, यस्य च चतुर्दश पूर्वाणि यावत्पूर्णानि दश पूर्वाणि श्रुतं स्यात् तस्मिन्नियमात्सम्यक्वं शेषे किश्चिदूनदशपूर्वधरादौ सम्यक्त्वस्य भजना,यदुक्तं कल्पभाष्ये-"चउदस दसय अभिन्ने नियमा सम्म तु सेसए भयणा।” इति, तं च ग्रन्थि कश्चिन्निशितकुठारधारयेव परिणामविशुद्ध्या भित्त्वा मिथ्यात्वस्थितेरन्तमुहूर्तमुदयक्षणादुपर्यतिक्रम्यापूर्वकरणानिवृत्तकरणविशुद्धिजनितसामोऽन्तर्मुहूर्त्तकालप्रमाणं तत्प्रदेश- ॥२४॥ वेद्यदलिकाभावरूपमन्तरकरणं करोति, करणत्रयक्रमश्च कल्पभाष्योक्तोऽयं-"जा गंठी ता पढमं गंठिं सम-13 इच्छओ भवे बीअं। अनियट्टीकरणं पुण सम्मत्तपुरक्खडे जीवे ॥१॥” 'समइच्छउ'त्ति समतिक्रामतो भिन्दा-19 For Private Personal Use Only Jain Education Bonal ( O jainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy