SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ दृताः। प्रवरं सर्वधर्मेभ्यः, सुकरं च शिवंकरम् ॥२॥श्रेणिकादिकवदेककसम्यग्दर्शनाजिनरमाऽपि न दूरे । पूर्वकोटितपसोऽप्यतितीवाद, ब्रह्मलोकगतिरेव विना तत्॥३॥श्रुत्वेति प्रत्यबुद्ध्यन्त, भानुभामादयोऽखिलाः। प्रायं प्रपद्य महिषशुन्यौ तु स्वर्गते द्रुतम् ॥ ४॥ ताभ्यामभ्येत्य दिव्यर्द्धिदर्शनाद्भानुभामयोः । देवादितत्त्वत्रितयाऽऽराधनैकाग्रताऽभवत् ॥५॥ सौख्यलालसयोर्धयक्रियास्वलसयोस्तयोः । विष्णोरिवैकमभवजगज्जैन सुदर्शनम् ॥६॥ तयोः प्रिये च प्रिययोद्धे द्वे सख्यौ च तद्गिरा। सम्यक् सम्यक्त्वमभजन , कोऽपि सत्सङ्गतेर्गुणः ॥७॥ शङ्का सकृत्कुतीर्थोक्त्या, भानोस्तत्त्वत्रयेऽप्यभूत्। प्रोज्ज्वले कालुष्यमिवैतन्निन्दादि च ना(त्विहा) जनि ॥८॥ | भानोर्भार्या कुलमदं, सुप्रौढकुलसम्भवा । चक्रेऽन्तरान्तरा स्त्रीणां, स्यान्मदः करिणां च यत्॥९॥ आयुः समाप्य सौधर्म, प्राप्य च्युत्वा च ते क्रमात् । युवां प्रियाश्च युवयोस्तिस्रस्तिस्रोऽभवन्निमाः॥१०॥ तत्त्वत्रयाराधनाद्वां दिव्यवस्तुत्रयी तथा । ईदृक प्रियात्रयी खण्डत्रयीराज्याद्यजायत ॥११॥त्रिः शङ्कया दिव्यवस्तुनिर्गमापत्रपाद्यभूत् । जयस्य प्राक प्रियायास्तन्मदान्नीचकुलादि च॥१॥ तेऽदः श्रुत्वा निजांजाति, स्मृत्वा धृत्वा दृढात्मताम् । यतिधमैषिणः श्राद्धधर्ममाददिरे मुदा ॥१३॥ अथोा विजयो-शः, सम्यक्त्वादिप्रवर्त्तनैः । एकातपत्रं चक्रेड-15 | हेद्धम्म किं न नृपाज्ञया? ॥१४॥ चतुःश्रद्धानादिभेदः, सप्तषष्ट्याऽस्य दर्शने । शुद्धिस्तथाऽभूत्स यथा, विषमेs| प्यस्खलन्न हि ॥ १५॥ नानाजिनार्चाचैत्याद्यैर्यात्राभिः सङ्कभक्तिभिः । सर्वमिथ्यात्वहानाच, स सम्यक्त्वमदी-18 | दिपत् ॥१६॥ विजयाद्यास्तस्य देव्यस्तिस्रस्तासां त्वमी क्रमात्। नन्दना नन्दनानन्दसुन्दराह्रास्त्रयोऽभवन् ॥१७॥ श्रा.प्र.सू.४ ॥ Jain Education a MOT l For Private Personal use only W iainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy