________________
चण्डात्तस्माद्दरं निनक्षुमाक्षेपात् ।मांतु स बन्धधृतामिव नित्यं निरुणद्धि दुर्बुद्धिः ॥ ८९ ॥ निःशूकहृत्प्रकृत्या कृत्यायितविद्यया सपद्यपि माम् । कृत्वा मृतामिव बहिः स यात्यनार्यः स्वकार्ये च ॥१०॥ गृहमागतश्च पुनरयमेतस्मात्तुम्बतोऽमृतं लात्वा । सिक्त्वा किल मां त्वमिव प्रोज्जीवयति खकृत्यकृते ॥ ११॥ ईदृग्विषमनिमग्ना कथमपि मृतिमप्यभीप्सुरहमस्मि । समुचितमनुचितकृत्याचरणात्प्राणप्रहाणमपि ॥९२॥ त्वां प्रार्थये च किञ्चित् प्रार्थितकल्पद्रुमाद्रियथाश्चेत् । प्रार्थितसमर्थनं खलु मूलप्राणाः सुगुणतायाः॥१३॥ तदुक्तम्-“दुक्खाण एउ दुक्खं गुरुअं गुरुआण हिययमझमि । जंपि परो पत्थिन्जइ जंपि परे पत्थणाभंगो ॥१४॥" मामनुरक्तां पाणिग्रहणविधेरनुगृहाण सुभगाग्य ! । यस्याः प्राक्तनपुण्यराकृष्ट इवात्र समगंस्थाः॥१५॥ मम जीवितमप्येवं स्याहत्तं त्वद्वशं च मचित्तम् । सम्प्रति च लग्नवेलाऽप्यतुला तदलं विलम्ब्य विभो ! ॥९६॥ स च तस्यास्तद्वचनं निशम्य सम्यग् वितर्कयांचकृवान् । अहह ! महिमा महीयान् सकृत्कृताया अपि कृपायाः ॥९॥ अधरीकृतामरीश्रीर्यत्वचरीसुन्दरी परीरम्भम् । उररीचरीकरीत्यपि खचरपरीहारतो मेऽपि ॥९८॥ अहह महभाग्यमहो ममेति मुदितस्तदेव दैवतवत् । तां मानयन्ननैषीत् पाणीकृत्य प्रसत्तिपदम् ॥१९॥ सस्लेहमाह साऽप्यथ हरिमिह ते जीवितेश ! शिवमिच्छोः । पापस्थानक इव वैन साम्प्रतं साम्प्रतं स्थातुम् ॥ २००॥ मा जातु पुष्पबटुकः कोपाटोपादनर्थमपि कार्षीत् । ज्ञात्वेदमतः प्रस्थीयतामितः स्थानतस्त्वरितम् ॥ २०१॥ अलमफलेन बिभीषणनिमन्त्रणेनापि यन्मनुजकार्ये । खचरेन्द्रा इन्द्रा इव नायान्ति यथा तथा कचन ॥२०२॥ अत्रा
तिच लग्नवेलाऽप्यतूला महीयान् सकृत्कृता मेऽपि ॥ ९८॥
भा.प्र.सू.
onal
For Private & Personal Use Only
jainelibrary.org