________________
श्राद्धप्रति०सूत्रम् |
॥४९॥
गाथागमननिमन्त्रणकृत्यप्रत्यायनाय नृपतेस्तु । सत्यप्रत्ययमस्माद्राज्ञोऽभिज्ञानमानेष्ये ॥३॥ इत्यभिधाय विधायचा कञ्चिदुपायं तदैव निरपायम् । कृतचन्द्रहासवदना नृपसदनाच्चन्द्रहासमसिम् ॥ ४॥ विज्ञाभिज्ञानकृते सुगुप्त-16
यां हिंसामानीय साऽर्पयत्पत्यै । साधयते दुस्साधं सबलैरबलाऽपि मध्यगता ॥५॥ युग्मम् ॥तद्वद्धिकर्मकौशलचमत्कृत
| त्यागे हरिस्तत्कृपाणमादाय । सह सहचर्या निजगृहगृहीतसारश्रिया स तया ॥ ६॥ लात्वा तदमृततुम्बं सिद्धरसस्यैव ।
बलवृत्तं
तदमृतम्ब सिद्धरसत्यव १८९-२१६ तुम्बमविलम्बम् । योगीन्द्र इव युतोऽद्भुतशक्त्या निरगादथ नगर्याः ॥७॥ युगलम् ॥ अनिमिषमनिमिषवपुष । वृषभमिवोपस्थितं स्मृतेरेव । गौरीगौरीशाविव तावध्यारुरुहतुः सहसा ॥८॥ अथ पथि मिथः कुतहलकलनकरसौ विशालपुरविपिने । तौ स्त्रीपुंसौ प्रकटिततथाऽऽशयौ तेन निन्याते ॥९॥ हरिबलचलनानन्तरमवनिपतिर्यचकार सविकारः। निजधाम्नि वसन्तश्रीग्रहणाय भणामि तदिदानीम् ॥१०॥ प्रीतस्ततः प्रहितवान् दासीसीकृतः स्मरेण नृपः । नवनवसुवस्तुहस्ता हरिबलललनां प्रसादयितुम् ॥ ११ ॥ अन्तश्चित्तं किञ्चिद्विचार्य सोवाच ताः प्रति प्रथमम् । प्रेषयति किमिति नृपतिर्नवनववस्तूनि मद्भवने ॥ १२॥ प्राक् शिक्षिताभिराभिर्बभणे निपुणे ! न वेत्सि तव भर्ता । नृपतेः प्रसादपात्रं प्रहितश्च नृपेण निजकार्ये ॥ १३ ॥ उचितां तद्गृहचिन्तां तत्तनुते नृपतिरिति वचः श्रुत्वा । वैयाघ्र सम्प्रेषणमथ चौरं प्राहरिककर्म ॥ १४॥ पयसश्चिन्तनमोतोरिदं विद-18॥४९॥ न्त्यप्युपाददे सर्वम् । सुमहान् प्रसाद इति वाक् कामान्धा वञ्चनाहीं यत् ॥१५॥ युग्मम् ॥ एवं वस्तुप्रेषणकुशलप्रश्नादिना दिनाः कतिचित् । आशावशतो व्यङ्ग्याशयेन खलु निन्यिरे राज्ञा ॥१६॥ राजाऽहमुत्तमोत्तमर
Jain Education
For Private Personel Use Only
Totjainelibrary.org