SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ Jain Education मणीस्पृहणीय उत्तमा त्वं च । लक्षकशब्दैर्दृत्येत्ययमाशयमकृत लक्ष्यमथ ॥ १७ ॥ अथ मन्मथव्यथावान् मुखेन दृत्या अवाच्यमपि वाच्यम् । कृतवान् स्वाकृतमसौ स्मराब्धिपूरस्य वृद्धिरहो ! ॥ १८ ॥ तदभिप्रायस्तस्या दहनप्रायः श्रुतेः पथा प्रविशन् । देहं ददाह नहि यत् प्रागन्तः सहनमिह हेतुः ॥ १९ ॥ समधिकतापस्तु तथा व्यथाप्रथामादधे यथा नैनाम् । वुद्धिबलसलिलमहर हृत्युत्तरजडधियस्तस्याः ॥ २० ॥ प्रत्यावृत्त्य च दूत्या क्षित्याः पत्युर्निवेदितेऽथ तथा । अनिषिद्धमनुमतं स्यादित्यासीत् प्रमुदितात्मा सः ॥ २१ ॥ कामिजनकामधेनौ यामि न्यामथ च चौर इव निभृतम् । स मदनवेगवशोऽस्याः सदनमगान्मदनवेगनृपः ॥ २२ ॥ कामं कामार्तस्तां विलोक्य परमप्रमोदमयमदधात् । युक्तमयुक्तं तु सती साऽप्येतदर्शनात्तमधात् || २३ || अन्तद्वेषविषादौ संवृत्य विवृत्य विभ्रमं व मनाक् । आसनदानाद्युचितप्रतिपत्तिं व्यधित सा नृपतेः ||२४|| मय्यपि महाननुग्रह इह य त्पादावधारणं विदधे । इत्याद्युक्त्याऽऽदृतिमप्यदीदृशद्धीरहो सुदृशः ॥ २५ ॥ संवाद एवं सततं तनुवचनमनस्सु शस्यने सत्याः । तस्यास्त्वभूत् प्रशस्यो भृशं विसंवाद एव तदा ॥ २६ ॥ सत्यप्यसतीचेष्टितमसृष्ट कष्टं खशीलपुष्ट्यै सा । किमशुचिसङ्गं कुरुते न केतकी सौरभसमृद्ध्यै ॥ २७॥ सोऽथ कृतार्थमन्योऽभ्यधत्त धन्येऽवरोधमानेतुम्। त्वामागतोऽस्मि न यतो भाति विना काञ्चनं रत्नम् ॥ २८ ॥ छेकोक्त्या साप्यवदन्नृदेव ! देवेन सत्यमुक्तमिदम् । परमप्रियं महाहितहेतुः श्रुतिगोचरीचक्रे ॥ २९ ॥ भर्त्तरि चिन्ताकर्त्तरि सति किन्तु कथं नु युज्यते तदि| दम् । उदयश्रीरपि भाखति भाखति सति भजति न मृगाङ्कम् ॥ ३० ॥ स विहस्य रहस्यमपि प्रकाशयन्नाह - tional For Private & Personal Use Only w.jainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy