SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ पायडा हुंति ॥ ३४ ॥ ३५ ॥ तच्छुद्धिनिर्णयामश्वेयमपि तू पणा श्राद्धप्र रमणि! रमणं ते । मरणार्थमेव विषमे कार्यमिषात्सङ्कटेऽक्षैप्सम् ॥३१॥ क च तस्य जीवितव्यं वाय॑न्तर्निपततः १०गाथातिसूत्रम् प्रतिज्ञातः । तद्भष्टश्चेत् पश्चादागन्ता तर्हि हन्ताऽस्मि ॥ ३२॥ अयमारेभे दम्भारम्भो रम्भोरु ! बत तवैवार्थे । यां हिंसा स्वीकुरु तत्तरसा मां धिक्कामान्धान् खगोप्यभिदः ॥ ३३ ॥ उक्तं हि-"कुविअस्स आउरस्स य वसणासत्तस्स | त्यागे हरि॥५०॥ रायरत्तस्स । मत्तस्स मरंतस्स य सम्भावा पायडा हुंति ॥३४॥" अशुभस्य कालहरणं शुभकरणं सा विभाव्य बलवृत्तं तदनु जगौ । केयं त्वरा नराधिप ! कराग्रगे काम्यकृत्येऽस्मिन् ॥ ३५॥ तच्छुद्विनिर्णयावधि विधाय धैर्य प्रभो! २१७-२४४ प्रतीक्षध्वम् । अत्यौत्सुक्यं श्रेयः प्राप्तमपि त्रासयत्यचिरात् ॥ ३६॥ उर्वीशोऽप्यविमृशन्मद्वश्यैवेयमपि तु पति-16 मृत्योः । निर्णयमपेक्षते तत्तं कुर्वे कपटवृत्त्याऽपि ॥ ३७॥ तदुपायमायतिहितं सपदि विदध्यामिदं हृदि ध्या-18 त्वा । वचनमनुमत्य तस्याः पुण्यैः प्रहितोऽनुगृहमगमत् ॥ ३८॥ साऽपि खवुद्धिकौशलपालितशीला व्यलोकतानुकलम् । आगमनं निजभ स्तोयमुचश्चातकीवोत्का ॥ ३९॥ अथ हरिबलः खकगृहखरूपविनिरूपणाय || निपुणात्मा । कुसुमश्रियमुद्याने विमुच्य कुसुमश्रियः स्थाने ॥ ४० ॥ स्पश इव सुनिभृतवृत्त्या समेत्य निजभ-151 शिवनसंनिधौ वचन । गुप्तस्थितिरौषीत् सखीमभि खप्रियां ब्रुवतीम् ॥४१॥ युग्मम् ॥ चिरयन्प्रेयान्नायात्यद्यापि नृपस्तु कपटतः स्फुटयन् । तदमङ्गलगिरमत्रागन्ता चेत्का गतिस्तन्मे ? ॥ ४२ ॥ आधास्ये किमतः परमुत्तरमिह ||॥५०॥ शीलमाः कथं धास्ये ? । प्राणप्रहाणमेव हि शरणीकरणीयमिदमर्थे ॥४३॥ श्रुत्वा स इति सतीत्वाव्यभिचरिते निश्चये प्रियाचरिते । अतितुष्टः प्रकटोऽभूज्झटिति यदिष्टं शुभमिवास्याः॥४४॥ सुविपुलपुलकोत्कलिकाका! JanEducatifal For Private Personel Use Only 10 .jainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy