________________
लिततनुयष्टिरिष्टगीस्तस्मै । स्वागतपृच्छापूर्व सर्व सा प्राह नृपवृत्तम् ॥४५॥ सोऽपि च निजवृत्तान्तं प्रस्थानवि
हागमप्रान्तम् । कथयामास यथास्थं प्रेमस्थाने हि किं गोप्यम् ? ॥ ४६॥ रसवशतः सहसोक्त्वा कुसुम-1 श्रीस्वीकृति कृती सोऽस्याः। आशय मनसि विकृति खस्याकृत धिकृतिं यावत् ॥४७॥ तावदवादीदेषा निःशेषानन्दकन्दलितदेहा । सा सुभगा मद्भगिनी वनीस्थिता किमिह नानीता ? ॥४८॥ उत्कण्ठुला मिमेलिषुरहमस्यायामि संमुखमिदानीम् । विपरीतलक्षणेयं किमुताविपरीतमेवेदम् ॥४९॥ खहृदीति संदिहाने पत्यौ
सत्यौचितीकृते साऽवक । त्यज निजमिह सन्देहं स्नेहं सम्यग् हृदि वहेऽहम् ॥५०॥ द्रुह्यन्ति मुधा मूढा मिथः फलं 18 स्वस्वकर्मवशमिह यत् । उक्त्वेत्यनुपतिमगमत् सा सुमुखी संमुखममुष्याः ॥५१॥ तामायान्तीं दृष्ट्वा हृष्टा पर्युल्ल-18
लास सहसा सा। विकसितिरुचिता कुसुमश्रियो वसन्तधियो योगे ॥५२॥ ते पदपतनालिङ्गनकुशलप्रश्नादि|भिर्मियश्च तथा । सप्रेम समगसातां यथाऽऽप्नतां सत्यभगिनीत्वम् ।। ५३ ॥ न सपत्नी स्वसपत्नीमपि सौदर्यामजयंतः लिह्येत् । ते तु विजातीये अप्यतिस्नेहावहह पतिभाग्यम् ॥ २४ ॥ ताभ्यां सहितः स्वहितं किमपि |विमृश्य प्रकाश्य किञ्चिदसौ । कञ्चित् पुरुषं प्रेषीत् खागमनज्ञप्तये राज्ञः॥५५॥ गत्वा सोऽपि बभाषे विभीषणं नृप ! निमच्य तत्पुत्रीम् । परिणीयोपवनमिह प्रापदहो! हरिबलः कुशली ॥५६॥ वाक्येन कर्णजाहावगाहिनाऽनेन निहत इव हतधीः । दध्यौ धराधवोऽन्यद्ध्यातं जातं तु धिगिहान्यत् ॥ ५७॥ कथमयमगमल्लङ्कामलभत लङ्कापतेः सुतां च कथम् ? । सत्यमसत्यमुतेदं सम्प्रति कर्ताऽस्मि हा ! किमहम् ? ॥५८॥ शिशुपाल इव
Jain Education A
nal
For Private & Personel Use Only
mainelibrary.org