SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ श्राद्धप्रति०सूत्रम् स लोलः क्षमापालचक्षुभे यदभ्यधिकम् । सहसैव हरिबलस्यागमने तत् किमपि नहि भ(न)व्यम् ॥५९॥ धा_-181 १०गाथामवष्टभ्य पुनः कुतो भयं मेऽकुतोभयस्य ततः । बहुमानदानपूर्व हरिं निरीक्षे परीक्षेऽपि ॥६०॥ ध्यायन्निति यां हिंसागुरुकृत्यं कृतमतेनेति तं युतं प्रियया । प्रावीविशद्विशांपतिरतुच्छमहिमोत्सवैः स्वपुरम् ॥ ३१॥ प्रापय्य सोऽपि त्यागेहारजायाद्वयं स्वसौधं च सौधरसतुम्बम् । नृपसभमागत्य नृपं तदैव दैवतमिवानतवान् ॥ १२॥ बहु सत्कृत्य स बलवृत्तं २४५-२७२ राज्ञा पृष्टोऽभाषिष्ट शिष्टधीः स्पष्टम् । कष्टात्प्रभो ! प्रकृष्टात्कृतपूर्वी कृत्यमन्त्रागाम् ॥६३॥ तथाहि-चलितोडहमितः कतिचिद् दिवसैः सन्निधिमपानिधेः प्रापम् । तं दुस्तरं तरीतुं त्वशक्नुवान् बाढमुद्विविजे ॥ ६४ ॥ तावद्वाडौं राक्षसमभिमुखमायान्तमेकमद्राक्षम् । नास्पाक्षं भयमथ तं लङ्कास्यौपयिकमप्राक्षम् ॥६५॥ सोऽप्या-| | ख्यद्यः पुरुषः पौरुषतः काष्ठभक्षणं कुर्यात् । तस्यैव हि लङ्कायां भवेत्प्रवेशश्च मानश्च ॥६६॥ विनिशम्येति व्यमृशं निश्चयिक निधनमत्र सांशयिकम् । लङ्कागमनं तु तदप्यवश्यकृत्यं प्रभोः कृत्यम् ॥ ६७ ॥ धिक सेवकब्रुवं तं यः प्रभुकृत्ये बिभेति बत मृतितः। कार्याशयाऽपि मरणं श्लाघाकरणं हि सुभदानाम् ॥ ६८॥ इत्युरसिकृत्य सत्यप्रतिपत्तिरहं विचिन्त्य मृत्युचिताम् । महतीं चितां नितान्त हुताशमुद्दीपयामास ॥६९॥ इह सहसा| साहसतः प्राविशमचिराच भस्मसादभवम् । कः स्यात्कालविलम्बः प्रज्वलने जाज्वलज्ज्वलने ॥ ७० ॥ तद्भस्म-18 विस्मयास्पदमुपदेवादाय वृत्तमभिधाय । व्यक्तं मुक्तं नक्तंचरेण खचरेशितुः पुरतः ॥७१॥ सात्त्विकवृत्त्याऽद्भुतया | तयाऽतितुष्टः खशक्तितः स नृपः । सरमिव भस्मीभूतं भूतपतिर्मामुदजिजीवत् ॥ ७२ ॥ तत्समयमुत्थिते मयि Jain Educatio n al For Private & Personal Use Only (OJw.jainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy