SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ नृपेन्द्र ! तद्रूप एव देव इव । स भृशं प्रशंसनपरः परमाग्रहतः सुतां प्रादात् ॥७३ ॥ तेनैव तेन महता महेन| वीवाह आवयोनवयोः। प्रददे च दिव्यदृष्याभरणद्रविणादि बहु मह्यम् ॥ ७४ ॥ करमोचने च तस्याः समाद| देऽश्वीयहास्तिकादि न तु । अपि दीयमानमत्रागमनप्रतिबन्धहेतुत्वात् ॥ ७५ ॥ अत्रैव निवस साधय विद्यांश विद्याधरीभवाभिनवान् । भुक्ष्व च भोगानपि नववल्लभयाऽभिनवभवनेषु ॥ ७६ ॥ इति खेचरेश्वरे बंभणति| भणामि स्म निजसुतविवाहे । त्वां देव ! निमन्त्रयितुं प्रहितोऽस्मि विशालपुरपतिना ॥७७॥ शिथिलीकृत्य ततस्तत्कृत्यमहं कथमिवेह तिष्ठेयम् ? । निष्ठेयं खलु महतां परकृत्यकृते वकृत्यहतिः॥ ७८॥ सद्यः प्रसद्य तन्नः |पावय पादावधारणेन पुरम् । सोऽप्याह याहि तर्हि खयमेष्यामोऽहि वैवाहे ॥७९॥ एतद्विषये राज्ञाऽभिज्ञान-11 मदस्त्वमर्पयेरितिवाक् । खं चन्द्रहासखई ममार्पयामास दिव्यमसौ ॥ ८०॥ तेनैव दैवशक्त्या संप्रेषि सप्रियोऽप्य हमिहाशु। हरिरित्युक्त्वा प्रददे नृपाय निपुणः कृपाणं तम् ॥ ८१॥ तादृकन्याखडाभिज्ञानात्तत्तदुक्तियुक्त्या च । मेनेऽखिलमपि नृपतिस्तत्सत्यासत्यमपि सत्यम् ॥ ८२॥ सत्याधारमसत्यं सत्यं प्रत्येति सत्यमेव जनः । कर्पूरपूरमिलितं कर्पूरतयैव रेणुगणम् ॥ ८३ ॥ काणः काक इवैको धूर्ती मन्त्री न तद्बचो मेने । मनसा वचसा तु न सोऽप्यपाचकार च्छलालाभात् ॥ ८४॥ नृपसर्प पिशुनचौरक्षुद्रसुरश्वापदारिशाकिन्यः । दुष्टा अपि किं कुर्युश्छलं विना निष्फलारम्भाः॥८५॥ पटुकपटादतिविकटे क्षिप्तोऽसौ सङ्कटे मया कुधिया। मदचनकृते भस्मीभूतस्त्वयमुत्तमत्वमहो! ॥ ८६ ॥ सन्मान्यतमस्तदयं विचिन्तयन्नेवमवनिपः सभ्यान् । प्रत्याह Jain Educatio n al For Private & Personel Use Only Karjainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy