________________
श्राद्धप्र- ति०सूत्रम्
॥५२॥
साहसमहो ! अहो ! प्रतिज्ञातनिर्वाहः ॥ ८७॥ सौभाग्यभाग्यसङ्गतिरहो ! अहो ! अस्पृहा ! निजार्थेऽस्य । १०गाथाखखामिकत्यकौशलमहो ! अहो ! मे सुहृत्परमः ॥ ८८ ॥ श्लाघामनघां घोषन् क्षितिपतिरिति सच्चकार सार-बायां हिंसातर नुष्यभूषणायैः प्रजिघाय गृहं स बहुमहम् ।। ८९॥ तात्त्विकवृत्तिधर्मे सात्त्विकवृत्तिश्च विषमका-त्यागे हरिआयेषु । किं वा कामगवीवत्कामितममितं तनोति नहि ॥१०॥ तस्येत्यसमसमृद्धिं दर्श दर्श स्पृहावहां बहुशः ।।। तत्कृतकृत्याकरणात्तदा निनिन्दुः सदस्याः खम् ॥९१ ॥ अपि कातरः प्रवीरावदातमवदातसम्पदं पश्यन् ।।
२७३-३०० लभतेऽम्लिकाविलोककदन्तोदकसंप्लवायितताम् ॥ १२॥ तत्प्रभृतिपतिपरमप्रसादपात्रस्य तस्य किमपि यशः। तदभूधद्भरिनुतौ पुरमखिलं भुखरमुखमासीत् ॥ १३॥ कोपो भयेन लोभोदयेन मानः सुखेन दुःखमिव । स्नेहः कलहेन महेन शुग विषादश्च हर्षेण ॥१४॥ कामग्रहोऽतितीवोऽन्तरितस्तद्वत्तविस्मयरसेन । अवनिपतेर-18 जनि ततः शनैः शनैर्मन्दमन्दतरः ॥ ९५ ॥ युग्मम् ॥ सङ्कल्पयोनिजन्मनि मूलं सङ्कल्प एवं नत्वन्यत् । सङ्कल्पस्य विकल्पान्तरेण नाशे तु सोऽस्तु कुतः ? ॥९६॥ यदुक्तम्-“काम ! जानामि ते रूपं, सङ्कल्पात् किल जायसे । न त्वां सङ्कल्पयिष्यामि, न च मे त्वं भविष्यसि ॥१७॥ स रतिप्रीतिरताभ्यां ताभ्यां द्वाभ्यां द्विधा प्रियतमाभ्यां । सरतिप्रीतिः स्मर इव हरिरशुभलक्ष्यचरितोऽसौ ॥९८॥ असहिष्णुरिमं हरिबलमहिमानममानमत्सरः सचिवः दौष्ट्या भूविभुभुक्त्यै युक्त्यैनं प्रेरयनितराम् ॥१९॥ बहुबहुमानावर्जितमना मनाग्मुग्धधीः कदा|चिदथ। अपि वारितः प्रियाभ्यां प्रचकल्प स समग्रसामग्रीम् ॥३००॥ अविभाव्य भाव्यनर्थ भुक्त्यर्थं पार्थिवं सप
Jain Education
a
l
For Private & Personel Use Only
Jorjainelibrary.org