________________
श्राद्धप्रतिसूत्रम्
रीतिरहो ? ॥ ७९ ॥ पिामारा कुसुमश्री मतोऽस्मि तनुजायतने । पुष्पवटुकः प्रकृत्या कट
कृतां स्थितो धरि हरिवलनामाऽस्मि मान्यतमः॥७२॥ लङ्काविभोर्विभीषणनाम्नो राज्ञो निमन्त्रणार्थमिह । प्रहितः मापं दिव्यानुभावतो मीनयानस्थः ॥७६॥ अथ कथय यथाऽवस्थितवृत्तं त्वमपीति तेन सा प्रोक्ता । प्रोचे प्राच्य-15 प्रणयादिवोद्भवत्परमरोमाञ्चा ॥७७॥ लङ्कापतेः पिता मे पुष्पानयनाय देवतायतने । पुष्पबटुकः प्रकृत्या कटुकःल चरितं कटुकर्मकर्ता च ॥ ७८ ॥ कुसुमश्रीसुकुमारा कुसुमश्री मतोऽस्मि तनुजाऽस्य । विषहारिणी विषभृतोमणिरिव १६१भवविषमरीतिरहो? ॥ ७९ ॥ पित्रान्येधुः सामुद्रिककुशलः पृष्ट इत्यभाषिष्ट । अस्याः सुलक्षणायाः पतिः पृथिव्याः पतिर्भविता ॥ ८॥ यदुक्तम्-"भृङ्गारासनवाजिकुञ्जररथश्रीवत्सयूपेषुभिर्मालाचामरकुण्डलाङ्कशयवैः शैलै जैस्तोमरैः । मत्स्यखस्तिकवेदिकाव्यजनकैः शङ्खातपत्राम्बुजैः, पादे पाणितले नरा नृपतयो राज्यो | भवन्ति स्त्रियः॥ ८१॥ यद्भाले स्यात् त्रिशूलं सा, स्वामिन्यखिलयोषिताम् । हसन्त्याः स्वस्तिको यस्या, भाले दृश्येत साऽपि च ॥ ८२॥ अन्तर्भुवो ललाटे वा, मशकेन रमान्विता । राज्ञी चापि कपोले च, वामे मिष्टान्नधीभिवेत् ॥ ८३॥ हृदि तिलकलान्छने वा रक्ताभे धान्यधनसुखोपेता। राज्ञोऽम्बा पत्नी वा लोहितमशकान्नसाग्र-2 जुषः ॥८४॥ श्रुत्वेति राज्यलोभादियेष मामेष मेष इव मूर्खः । उद्बोढुं धिग लोभान्धमुन्मागैकगमनपरम् ॥८॥ 'रतिधा दीहंधा जच्चंधा मायमाणकोवंधा । कामंधा लोहंधा इमे कमेणं विसेसंधा ॥ ८६ ॥ लोभः सर्वविनाशी-ISnel त्यनिवर्तितदेकदुर्मतिः स ततः । मन्मात्रादिखजनैः सपरिजनैर्गाढमुद्विग्नैः ॥ ८७॥ सहसा श्मशानतरुरिव पथिकैदूरेण तत्यजेऽपि निजैः । अनुचितचिन्तनमपि हा दवदहनः स्नेहवनदहने ॥ ८८॥ युग्मम् ॥ चाण्डालादिव|९
lain Education
For Private Personal use only
Orainelibrary.org