SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ नवदीव्यद्विटुमस्तोमान् ॥ ३१॥ स्फटिकान् खटिकाखण्डानिव बदराणीव पद्मरागमणीन् । जात्यतरहीरकाणां प्रकरान् किल शर्कराशकलान् ॥३॥ तृणमणिनिवहानिव हारितरवृणीन् बहुतरेन्द्रनीलमणीन् । निचयविहितानि जम्बूफलवत् किल रिष्ठरत्रानि ॥६३ ॥ अन्यानपि विविधमणीन् गणीकृतान् कर्करानिय प्रचुरान् । इन्धनवद धनचन्दनदारूणि सुगन्धचारूणि ॥६॥ राशिकृतानिव राशिवजवददृष्याणि देवदृष्याणि । सुस्थूलकम्बलानिय कम्बलरत्नानि नृलानि ॥६५॥ उच्चैः श्रेणिकृतानां हिरण्मयीनां मणिमयानां च । भाण्डानामुत्रिपुटीः पटीयसीसृन्मयानां तु ॥६६॥ अपरमपि गृहोपस्करमासनशयनादिकं तथारूपम् । पश्यन्नुत्पश्यतया विसिष्मयामासिवानेषः ॥ ६॥ अष्टभिः कुलकम् । ईदृकस्मृद्धिरम्यं हयं शून्यं किमेतदिति विमृशन् । अविशत्तस्मिन्नपवर-1 कान्तः कमलान्त रलिरिव सः ॥ ६८ ॥ सौभाग्यगुणविशालां बाला नवयौवनश्रियः शालाम् । निश्चेतना मृतामिव स तत्र वीक्ष्येति चिन्तितवान् ॥ १९॥ इह धाग्नि किमियमेकाऽप्यविनष्टसुपुष्टवरवपुष्टमका । किंवा मृतेव पतिता यदिवा को वेद दैवगतिम् ? ॥७॥ ईषद्विषादविस्मयवान् सैवमवैक्षतामृतसुपूर्णम् । तूर्णं तुम्बकमेकं गतमुच्च वितमिवास्याः ॥७१॥ पानीयधिया सुधिया दयालुनाऽऽदाय तदमुना च ततः । सा सर्वाङ्गमसिच्यत परहितपरता हि सत्प्रकृतिः॥७२॥ सुसोत्थितेव तत्क्षणमुत्तस्थौ साऽथ सुस्थिता स्थातुम् । पुरतस्तमेक्ष्य दक्षेत्यपिप्रिणत् प्रणयगर्भगिरा ॥ ७३ ॥ उत्तम ! तवोत्तमत्वं निर्णिन्येऽन्योपकारसारतया । तदपि वद कोऽसि कुत्र च वससि किमर्थ तथाऽत्रागाः? ॥७४॥ सोऽप्याह मदनवेगाह्वयस्य नृपतेर्विशालपुरभर्तुः। सेवा lainEducation For Private Personal use only
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy