SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ श्राद्धप्रति.सूत्रम् ॥४७॥ हीयते हि तेजस्तद्दिशि विशतस्त्विनस्यापि ॥४७॥ अजडाशयोऽपि सोऽयं जडाशयस्यैव सङ्गमधिगम्य । जज्ञे|81 जडाशयस्तत्क्षणे क्षणं किं विधेयविधी ? ॥४८॥ परिधार्य धैर्यमुच्चैश्चेतसि पुनरेष चिन्तयामास । किमनुचितां यां हरिवकातरतामातुर इव हा वहामि मुधा॥४९॥ अधिजलधि साहसवशाद्विशामि सहसैव भवतु यद्भवति । एकैवल चरितं गतिमहतां स्वीकृतकरणं हि मरणं वा ॥५०॥ इति निर्धार्य स धैर्याचेतोवृत्तिं विधाय धुतकम्पाम् । झम्पां १३३यावत्प्रददात्यपांनिधौ भयसृजामवधौ ॥५१॥ उदधेर्देवस्तावत्तुष्टः प्राग्दत्ततद्वराकृष्टः। प्रादुर्भूय प्रणयादमणश्रण भद्र ! किं कुर्वे ? ॥ ५२॥ जीवदयानियमफलं किमप्यहो! निस्तुलं यदविलम्बात् । मम विस्मृतोऽपि |निधिरिव विधुरे खयमेष आविरभूत् ॥५३॥ इति चिन्तयन् स तुष्टस्तं प्रत्याचष्ट शिष्टधीः स्पष्टम् । नय मां लङ्कामपनय शङ्कामिह कार्यनिर्वाहे ॥ ५४॥ हरिमिव हरिबलममरः कालिय इव विपुलमत्स्यरूपधरः। पृष्टे कृत्वा प्रस्थप्रथे प्रतस्थेऽथ पथि पयसः॥ ५५॥ कुल्यामिव कुल्यापतिमतुल्यमुल्लङ्घय स लघुपवन इव । लङ्कोपबनमनैषीदमुं महायानपात्रमिव ॥५६॥ सर्व कपुष्पफलं विद्याविधिसिद्धविविधवृक्षगणम्। तं वीक्ष्य वीक्षणीयं क्षणमथ विद्याधरोद्यानम् ॥ ५७॥ अन्तर्बहिश्च पूर्णवर्णश्रियमान्यखेचरां खमिव । बालेन्दुनिष्कलङ्का लङ्कां% सविवेश पेशलमुत् ॥५८॥ युग्मम् ॥ तस्याः सुषमाममृतं दृग्भ्यां सुखमापियंस्तृषित इव सः। कौतुकतः काप्य- 1% ॥४७॥ विशद्विवशः शून्ये कनकसदने ॥ ५९॥ अघटितहाटककूटान्मेरोः कूटानिव स्फुटांस्तत्र । ठिक्करिकाराशीनिव सुवर्णदीनारगुरुराशीन् ॥ ६॥ निचयीकृतांश्च मौक्तिकनिकरान् जूपर्णाहकणगणान् किन्तु । गुरुगुञ्जापुञानिव Jain Education Kational For Private Personel Use Only alinelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy