SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ श्राद्धप्रतिसूत्रम् ॥१६९॥ ज्ञातं विदधाति तद्विधिः ॥१॥" सकर्ण! आकर्णयैतयोः प्राग्भवं यथा द्रुतमपैति भवदादीनां दुस्तमतमः संशयप्रभवं, २९गाथा. तथाहि-हस्तिनापुरवास्तव्यावाहतस्थविरासुतौ ।सुमतिः कुमतिश्च द्वौ, नामतः परिणामतः॥१॥ तौ वाणिज्या- यां पोषधे दिवैयङ्ग्यात्प्रमादाक्रान्तचेतसौ । न किञ्चिच्चक्रतुः सम्यग, धर्म श्राद्धसुतावपि॥२॥ धर्मकृत्ये रुचिः किन्तु, इभ्यद्वयसुमतेः कुमतेः पुनः। अरोचकित्वमेवासीज्वरातस्येव सर्पिषि ॥३॥ स्थविरा मध्यभावेन, धर्माराधनानिष्णधी त्रिर्जिना_दि कुरुते, महत्त्वाद्यर्थिनी पुनः॥४॥ वृद्धत्व विधिवैदग्ध्यादिना गृह्णाति पोषधम् । पर्वखग्रेसरीभूय, भूयः स्त्रीभिः समं च सा ॥५॥ वा निद्रादिना किञ्चिद्विराधयति तं च सा । धिक् प्रमादमकृत्लस्यापि कालुष्यस्य कारणम् ॥६॥ युग्मम् । अमुष्याः पौषधादौ चानुमतिं सुमतिःकृती। दत्ते चित्ते मुदं धत्ते, संनिध ते च सर्वथा ॥ ७॥ प्रोत्साहनज्ञः प्रोत्साहयत्युच्चैस्तां च तद्विधौ। श्लाघादिना सुपुत्राणामियं रीतिः पितृन् | ४ प्रति ॥८॥ कुमतिस्त्वाह हे मातः!, वार्द्धके दुःशकेन किम् ? । पौषधेन समर्थत्वे, निश्चिन्तत्वे च सोऽहति ॥९॥|| 8| अहो ! महद्वितं मातुर्वात्सल्यं च खपुत्रयोः। खपाणिना पर्वदिने, न ददात्यदनाद्यपि ॥ १०॥ मुधा क्षुधा च || म्रियतेऽन्यान् मिमारयिष्यत्यपि । त्यक्त्वा च वकवेश्मापि, तिष्ठत्यन्यत्र कुत्रचित् ॥११॥ किमनेन ततः% | कायक्लेशेन ? खगृहस्थिता । कुरु चिन्तां सुतादीनां, स्थविरत्वे स्थिति_सौ ॥ १२॥ महत्त्वमीहते जन्तु रत्वे ॥१६॥ स्त्री विशिष्य तु। सेत्युच्चैः स्वमहत्त्वेच्छु:, पौषधादौ दृढाशया ॥ १३ ॥ ततः सा सुमतौ प्रीति, परेऽप्रीतिं त्वधाद दृढम् । प्रीयते द्वेष्टि चेष्टस्य, साधके बाधके न कः ? ॥१४॥ व्यन्तर्यभूत्क्रमान्मृत्वा, सा पौषधविराध Jain Education @ ea For Private & Personel Use Only ainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy