________________
Eeee
श्राद्धप्रति०सूत्रे
श्लोकानु.
॥१५॥
श्लोकाः
पत्राङ्काः
श्लोकाः श्रद्धालुतां श्राति जिनेन्द्रशासने, ..... ४ सत्यपि सुकृते कर्मणि .... श्रियं प्रसूते विपदं. .... .... ९० सत्यमनुज्झितधाम्नां .... श्रुतेन बुद्धिः सुकृतेन. .... ५४ सत्येन धार्यते पृथ्वी. ....
"सत्येन लभ्यस्तपसा".... सइ फासुअंमि दाणे .... १७५ सत्यं यूपं तपो ह्यग्निः सकलमुपस्करमधिकं .... .... १३६ सत्यं शौचं तपः शौचं, स किं सखा साधु न शास्ति योऽधिपं, १६७ “सदारसंतोसिस्स इमे पंच" सच्चित्तव्वविगइवाणह. .... १५७ सद्यः पतति मांसेन. .... सच्चं जसस्स मूलं सच्चं ..... ६१ समणेण सावएण य .... सर्द्वि वाससहस्सा. .... .... ३१ सम्मत्तनाणसंजमजुत्तो | सहि लक्खा गुणनवइ.
१९९ सम्मत्तम्मि अलद्धे पलि. | सत्तावरी बीराली कुँआरि ११९ सम्महिट्ठि जीवो गच्छइ सत्तीइ कुणंति तवं ते .... ९८ सयणो दुजणो विदेसिओ
पत्राङ्काः श्लोकाः
५४ सयहत्तरि सत्तसया ....
१४० सर्वत्र सुलभा राजन्! ..... ६२ सर्वे वेदा न तत्कुर्युः .... .... ८४ सर्वेषामपि शौचाना०....
४१ सल्लं कामा विसं कामा ३० सल्लुद्धरणनिमित्तं. ....
८४ सव्यापसव्यसम्मुखपृष्ठेषु .... १२२ सव्वत्थ संजमं संजमाओ २०३ सव्वा उ मंतजोगा. ....
३ सव्वा य कंदजाई. .... २६ सबसु कालपबेसु. .... ..... ९ सधेसुवि देसेसुं. .... .... ६९ ससल्लो जइवि कटुग्गं
9999999900000
॥१५॥
Jain Educat
i onal
For Private & Personal Use Only
Jainelibrary.org