SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ लवज्रलेपबाय ८, दासज्यम् १०, श्राद्धप्रति.सूत्रम् २२-२३ गाथयो १५ कर्मादानानि ॥१२॥ लीमनःशिलाहरितालवज्रलेपतुबरिपटवासटङ्कणसाबूक्षारादिविक्रयो लाक्षावाणिज्यं ७, मधुमद्यमांसम्रक्षणदुग्धदधिघृततैलादिविक्रयो रसवाणिज्यं ८, दासादिनृणां गवाश्वादितिरश्चां च विक्रयः केशवाणिज्यं ९, विषशस्त्रकुशीकुद्दालादिलोहहलादिविक्रयो विषवाणिज्यम् १०, एतत्पश्चविधवाणिज्यं पूर्वोक्तं पञ्चप्रकारं च कर्म सुश्रावको वर्जयेदिति सण्टङ्कः । 'जंतपीलण'त्ति शिलोदूखलमुशलघरट्टारहटङ्कनादिविक्रयस्तिलेखुसर्षपैरण्डफलातस्यादिपीडनदलनतैलविधानजलयनवाहनादिना यनपीडनकर्म, योगशास्त्रे तु घरहादिय त्रविक्रयो विषवाणिज्यतयोक्तः ११, गवादिकम्बलशृङ्गपुच्छच्छेदनासावेधाङ्कनषण्डनवग्दाहादिउष्ट्रपृष्ठगालनादि च निर्लाञ्छनकर्म १२, गहनदाहे सति भिल्लादयः सुखेन चरन्ति जीर्णतृणदाहे वा नवतृणाङ्करोझेदाद्वादयश्चरन्ति यद्वा दग्धे क्षेत्रे सस्यसम्पत्तिवृद्धिः स्यादित्यादिपुण्यबुद्ध्या कौतुकाद्वाऽरण्येऽग्निप्रज्वालनं दवदानं, श्रूयते हि मरणकाले भिल्लादयो भणन्ति-यथेयन्तो मम श्रेयोऽर्थं धर्मदीपोत्सवाः करणीया इति १३, सरोवरहदतडागादिशोषः सारणीकर्षणेन तत्र धान्यादिवपनार्थ, तत्राखातं सरः खातं तु तडागमित्यनयोर्भेदः १४, वित्तार्थं दुःशीलदासीनपुंसकादेः शुकशारिकामयूरमार्जारमर्कटकुर्कुटकुकुरगाशकरादेश्च पोषोऽसतीपोषः, केचन हि दासीः पोषयन्ति तत्सम्बन्धिनी च भाटीं गृह्णन्ति यथा गोल्लदेशे १५, एषां चानाचरणीयत्वं बहुदोषत्वात् । तत्रागार F कर्मण्यग्नेः सर्वतोमुखशस्त्रत्वात्षण्णां जीवनिकायानां १ वनकर्मणि वनस्पतेस्तदाश्रितत्रसादेश्च २ शकटभाटककर्मणो रवाहक वृषभादेर्मार्गस्थषड्जीवानां च ३-४, स्फोटकर्मणि कणदलनादौ वनस्पते खननादौ पृथ्व्या ॥११॥ Jain Education Lonal For Private & Personel Use Only ainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy