SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ श्री. प्र.सू. २१. 'पडिक्कमे' इत्यादि प्राग्वदित्येकविंशगाथार्थः ॥ २१ ॥ अत्र व्रते भोगोपभोगोत्पादकानि बहुसावद्यानि कर्मतोऽङ्गारकर्मादीनि पञ्चदश कर्मादानानि तीव्रकर्मबन्धनिबन्धनानि श्राद्धेनातीचारभूतानि वर्ज्यानि अतस्तेष्वनाभोगादिना यदाचरितं तत्प्रतिक्रमणाय गाथाद्वयमाह - इंगाली वणसाडी भाडी फोडी सुवज्जए कम्मं । वाणिज्जं चैव दंतलक्खरसकेस विसविसयं ॥२२॥ एवं खु जंतपीलणकम्मं निलंछणं च दवदाणं । सरदहतलायसोसं असईपोसं च वज्जिज्जा ॥२३॥ कर्मशब्दः पूर्वार्द्ध प्रत्येकं योज्यः 'इंगाली 'ति, 'एव' मिति, अङ्गारकर्म काष्ठदाहेन नव्याङ्गारकरणं, एवं भ्राष्ट्रकरणेष्टकादिपाककुम्भकारायस्कार स्वर्णकार कृत्याद्यप्यङ्गारकर्म तेन यज्जीवनं तदङ्गारजीविका, एवमग्रेऽपि भाव्यम् १, | छिन्नाच्छिन्न वनपत्र पुष्पफल कन्दमूल तृणकाष्ठकम्बावंशादिविक्रयो वनकच्छादिकरणं च वनकर्म २, शकटशकटाङ्ग - | घटनखेटन विक्रयादि शाकटिककर्म ३, शकटवृषभकर भमहिषखरवेसराश्वादेर्भाटकग्रहणेन भारवाहनं भाटककर्म ४यवचणकगोधूमकरडादेः सक्तदालिपिष्टतन्दुलकरम्बादि खानिसरः कूपाद्यर्थं भूखनन हलखेटनपाषाणघटनादि वा | स्फोटककर्म, योगशास्त्रे तु कणदलनादिवन कर्मतया विवक्षितम् ५। अथोत्तरार्द्धन पंच वाणिज्यान्याहू - 'वाणिज्ज- ' मित्यादि विषयशब्दः प्रत्येकं योज्यः, ततो दन्तविषयं वाणिज्यम्, एवं लाक्षादिष्वपि तत्राकरे दन्तिदन्तघूकादिनखहंसादिरोमचर्मचमरशृङ्गशङ्खशुक्तिकपर्दकस्तूरी पोहीसकादित्रसाङ्गग्रहणं दन्तवाणिज्यं ६, लाक्षाधातकीनी ational For Private & Personal Use Only www.jainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy