________________
भाषध्याहारः, अथ पिष्टं कियत्कालं मिश्रं कथं वाऽचित्तं स्यात् ?, उच्यते,चालितं पिष्टमन्तर्मुहर्त्तात्परतोऽचित्तम् , |२२गाथातिसूत्रम् अचालितं तु मिश्र धान्यनखिकाद्यवयवानां परिणतत्वासम्भवात्, मिश्रत्वकालपरिमाणं चैवमाह:-"पणदिण
मीसो लुट्टो अचालिओ सावणे अभद्दवए । चउ आसोए कत्तिअ मिगसिरपोसेसु तिणि दिणा ॥१॥ पण||गव्रताति. ॥१२॥
पहर माह फग्गुणि पहरा चत्तारि चित्तवइसाहे । जिट्टासाढे तिपहर अंतमुहत्तं च चालिअओ ॥॥" सचित्ततिलमिश्रयवधानादिरूपसचित्तमिश्राहारोऽप्यस्मिन्नतिचारेऽन्तर्भावनीयः ३, तथा दुष्पकस्य-अर्द्धखिन्नस्य पृथुकचणकतन्दुलयवगोधूमस्थूलमण्डकफलादेः प्रासुकबुद्ध्या भक्षणं दुष्पकौषध्याहारः, इहलोकेऽप्यजीर्णादिप्रत्यपायकारी यावताउंशेन च सचेतनस्तावता परलोकमप्युपहन्ति ४, तुच्छाः-तथाविधतृप्त्यजनकत्वादसारा औष&ध्य:-कोमलमुद्गचपलकादिशम्बिकास्ता भक्षयतस्तुच्छौषधिभक्षणता पञ्चमोऽतिचारः, आह ननु यद्येताः सचे
तनास्तर्हि तद्भक्षणं प्रथमातिचारान्न विशिष्यते, अथाचित्तास्तर्हि को नामातिचार:?, सत्यं, किन्तु योऽत्यन्तसावद्यभीरुतया सचित्तं प्रत्याख्याति तेनाचित्ता अप्येता न भक्षणीयाः, लौल्यमात्रनिमित्तत्वात् , न हि बहुनामपि तासां भक्षणे विशिष्य काऽपि तृप्तिरुपजायते, विराधना च महती, अत एव द्वाविंशत्यभक्ष्यमध्ये तुच्छफलशब्देनैता अपि प्रागव्याख्यातास्तस्मादेतासां भक्षणे वस्तुत एतद्बतविराधनारूपोऽतिचारः ५, एते ॥१२०॥ पञ्चातिचाराः सचित्तपरिहारमाश्रित्यात्र प्रतिपादिताः, एवं रात्रिभोजनमद्यमांसादिपरिहारमचित्ताहारं वस्त्रादिपरिमाणनैयत्यं चाश्रित्याप्यनाभोगातिक्रमादिना खधिया खयमभ्यूद्याः, उपलक्षणमात्रत्वादमीषाम् ,एतद्विषये
Jain Education i
llional
For Private Personel Use Only
N
ainelibrary.org