________________
च साकुलानि तुच्छफलव्याख्यायां व्याख्यातानि, एषु मद्यमांसादिषु राजव्यापारादौ वर्तमानेन राजपारवश्यादिना यत्किञ्चित्क्रयणादि कृतं तस्मिन् , अत एव राजव्यापारस्तादृग्धर्मार्जनाभावेन नरकस्यैव हेतुः, पठितं च-"नृपव्यापारपापेभ्यः, स्वीकृतं सुकृतं न यैः । तान् धूलिधावकेभ्योऽपि, मन्ये मूढतरान् नरान् ॥१॥ अधि| कारात्रिभिर्मासैः, माठापत्यात्रिभिर्दिनः। शीघ्रं नरकवाच्छा चेदिनमेकं पुरोहितः॥२॥” एतैश्चानन्तरोदितैमद्यादिभिरन्त गः सूचितो, बहि गस्त्वयं 'गंधमल्ले अत्ति गन्धवासाः कस्तूरीकर्पूरागुरुधूपादयश्च माल्यानिपुष्पमालादयः, उपलक्षणत्वाद्वेषविभूषणाद्यशेषं भोग्यं च, एषु गन्धादिषु कृतप्रमाणेषु विषयभूतेषु प्रागल्याख्यातखरूपे उपभोगपरिभोगाख्ये द्वितीये गुणव्रतेऽनाभोगादिना यदतिक्रान्तं तन्निन्दामीति विंशतिगाथार्थः ॥ २० ॥ अमुष्मिन् व्रते विंशतिरतिचारास्तेषु पूर्व भोगतः पञ्चातिचारान् प्रतिकाम्यति| सच्चित्ते १ पडिबद्धे २ अप्पोलि ३ दुप्पोलिए अआहारे ४।तुच्छोसहिभक्खणया५पडिकमे देसिअंसवं २१/७ । 'सचित्ते' इति, कृतसचित्तपरिहारस्य कृतसचित्तपरिमाणस्य वा सचित्तमधिकसचित्तं वाऽनाभोगादिना । खादतः सचित्ताहारः प्रथमोऽतिचारः१,एवं वृक्षात्तत्कालगृहीतं गुन्दादि राजादनादि वा सचित्तान्त/जं पक्कफलं कटाहमेव भक्षयिष्यामि पक्कत्वेन प्राशुकत्वाद्वीजं पुनरप्राशुकत्वात्यक्ष्यामीतिबुद्ध्या मुखे प्रक्षिपतः सच्चित्तप्रतिवद्धाहार: २, अपकम्-अग्निनाऽसंस्कृतम् अपरिणतकणिकादिकं पिष्टमचित्तमित्यादि धिया भक्षयतोऽपको
Jan Education
For Private
Personel Use Only
haw.jainelibrary.org