SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ उभयत्र तद्गतत्रसादेश्च महाविराधना ५, आकरे दन्तचमरीकेशादित्रसाङ्गवाणिज्ये ग्राहकान् दृष्ट्वा लोभात्पुलिन्द्रादयस्तत्कालमेव हस्तिचमर्यादिवधे प्रवर्त्तन्ते ६, लाक्षावाणिज्ये लाक्षाया बहुव्रसाकुलत्वात्तद्रसस्य च रुधिरभ्रमकारित्वात् धातकीत्वपुष्पयोर्मद्याङ्गत्वात्तत्कल्कस्य च कृमिहेतुत्वात् गुलिकाया अनेकजन्तुघाताविनाभावित्वात् मनःशिलाहरितालवज्रलेपानां सम्पातिमबाह्यजन्तुघातकत्वात् तुबरिकायाः पृथ्वीत्वादिना पटवासस्य साकुलत्वात् टङ्कणक्षारसाबूक्षारादेाह्यबहुजीवविनाशनिमित्तत्वाच महानेव दोषः, लाक्षादेर्दष्टत्वं मनुस्मृतावप्युक्तम्-" सद्यः पतति मांसेन, लाक्षया लवणेन च । त्र्यहेण शूद्रीभवति, ब्राह्मणः क्षीरविक्रयात् ॥१॥" ७, रसवाणिज्ये मध्वादी जन्तुघातोद्भवत्वादनेकजन्तुसंमूर्च्छनादिदोषः, दुग्धादौ सम्पातिमजन्तुविराधना, |दिनद्वयातीते दनि जन्तुसंमूर्च्छनाऽपि प्रागुक्तयुत्त्या ८, केशवाणिज्ये द्विपदचतुष्पदानां नित्यं पारवश्यवधबधक्षत्पिपासापीडादि ९, विषवाणिज्ये शृनिकावत्सनागादेह रितालसोमिलक्षारादेश्च विषस्य शस्त्रादीनां च जीवितघ्नत्वं प्रतीतमेव, दृश्यन्ते हि जलाहरितालेन सहसैव विपद्यमाना मक्षिकादयः, सोमिलक्षारादिना तु | भक्षितेन बालादयोऽपि, विषादिवाणिज्यं परेऽपि निषेधयन्ति-"कन्याविक्रयिणश्चैव, रसविक्रयिणस्तथा । विषविक्रयिणश्चैव, नरा नरकगामिनः॥१॥” इति १०, यन्त्रपीडाकर्मण्यनेकत्रसवधोऽपि, तत एवोक्तम्-| "खण्डनी पेषणी चुल्ली,जलकुम्भः प्रमार्जनी । पञ्च शूना गृहस्थस्य, बध्यते यास्तु वाहयन् ॥१॥" तिलयन्नादेश्व महापातकहेतुत्वं लौकिका अपि वर्णयन्ति-"दशशूनासमश्चक्री, दशचक्रिसमो ध्वजः । दशध्वजसमा वेश्या, Jain Education a l For Private & Personel Use Only 12 jainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy