________________
ceser
श्राद्धप्र-18| दशवेश्यासमो नृपः ॥ १॥” इति ११, निर्लाञ्छनकर्मणि गवाश्वोष्ट्रादिपञ्चेन्द्रियकदर्थना १२, दवदानेऽनेकवि-18/२२-२३ तिसूत्रम् धजीवकोटिवधः १३, सरोवरादिशोषे जलस्य तथा तद्तानामनेकमत्स्यादीनां जलप्लावितानां च षण्णामपि गाथयो
जीवनिकायानां विनाशः १४, असतीपोषे दास्यादिक्रियमाणदुष्कृतैः पापवृद्धिः १५, एवंखुशब्दौ सूत्रगाथा- मन्त्रिपुत्री॥१२२॥
प्रान्ते योज्यौ, ततश्चैवंप्रकाराणि अन्यान्यपि खरकर्माणि निस्त्रिंशजनोचितानि कोहपालनगुप्तिपालनसीमपा- | वृत्तं १-५ लनादीनि 'खु' निश्चयेन वर्जयेत्, भूयोवर्जनक्रियाऽभिधानमत्यादरख्यापनार्थम् , एषु वर्जनीयेषु यदनाभोगातिक्रमादिनाऽतिचरितं तत्प्रतिक्रमामीत्यध्याहार्यम्, एतद्वतपालने सर्वाङ्गीणदिव्यभोगनीरोगताभीष्टसंयोगनरामरपरमपदादि फलम् , एतस्यानुपादाने विराधने वा घोररोगप्रियवियोगसमग्रभोगविनाधोगमनानि चेति द्वाविंशत्रयोविंशगाथार्थः ॥ २२-२३ ॥ एतद्वताराधनविराधनयोमन्त्रिपुत्रीवृत्तं, तच्चेदम्| सौवर्द्धिसंवर्द्धितनाककम्पा, चम्पाऽनुकम्पापरपौरलोका । अङ्गाह्वदेशेऽस्ति पुरी पुराणा, पुरः पुरः किङ्कर-| यन्ति यस्याः ॥१॥ प्राश्चत्प्रतापेन सहस्ररश्मिः, सहस्रशीर्षः क्षितिभारधृत्यै । तां पालयामास सहस्रवीर्यः, मापः सहस्राक्षसदृक्षवीर्यः॥२॥ तस्य क्षितीन्दोबहुमानपात्रममात्रबुद्धिर्बहुबुद्धिमन्त्री । बभूव येनेप्सितसिद्धमन्त्रैमन्त्रैरमन्त्रीकृत इन्द्रमन्त्री ॥३॥ कदाचिदुवलये प्रजानामभाग्ययोगेन युगान्तकृत्तु । ववर्ष सोत्कर्षमम- ॥१२२॥ र्षणाशीविषेन्द्रवत्तीव्रविषं तडित्वान् ॥४॥ अनिष्टवृष्टेः किल सस्यसम्पत्काले करालेन जलेन तस्य । दवानलेनेव निदह्यते स्म, तृण्यावनीधान्यलताद्यशेषम् ॥५॥ पत्राणि देहेषु विहङ्गमानां, पुष्पाणि केषांचन दुष्ट
For Private & Personal Use Only
Join Education
anal
ITAL
RANw.jainelibrary.org