________________
श्राद्धप्रसक्तत्वादिना शीघ्रं नागतस्तत आचायश्चिन्तितं-मुधाऽयं चारित्राराधनादिक्लेशस्त्यजामि लिङ्गमित्यादि तावता
६गाथाया तिसूत्रम् शिष्यसुर उपयुक्तः परीक्षार्थ नाटकविकुर्वणादि आचार्येण षण्मासी नाटकालोकनार्थं मार्गे पृथिवीकायिका- सम्यक्त्वादिषट्रकुमारालङ्कारलुण्टनादि शिष्यसुरेण श्राद्वीभूय निमन्त्रणे सूरिणा चाग्रहणे बलान्मोदकक्षेपार्थ पात्रकर्ष
तिचाराः ॥३०॥ णेऽलङ्कारदर्शनालज्जादि देवेन बोधितश्चेति विचिकित्सास्वरूपं । 'विउच्छत्ति पाठे तु विउच्छा-विद्वज्जुगुप्सा
विज्जुगुप्सा वा, तत्र विद्वांसो विदो वा ज्ञाततत्त्वतया साधवस्तेषां जुगुप्सा, तथाहि-मलमलिनगात्रोपधीन साधून् दृष्ट्वा मूढधीरेवं चिन्तयति-यथा स्नानाकरणादिना प्रखेदजलक्लिन्नमलवाहुर्गन्धिवपुरुपधय एते मुनयः, को दोषः स्याद्यदि प्रासुकोदकेनाङ्गोपधिक्षालनं कुर्वीरन्नित्यादि, स हि मूढत्वादेवं न वेत्ति यन्मुनीनामजिमब्रह्मविशुद्ध्यर्थं विभूषादिवर्जिनां मलमलिनत्वं प्रत्युत विशेषगुणशोभाहेतुः, आह च-"मलमइल पंकमइला धूलीमइला न ते नरा मइला । जे पावपंकमइला ते मइला जीवलोगंमि ॥१॥” लौकिका एवं पठन्ति-"शुचिभूमिगतं तोयं, शुचिर्नारी पतिव्रता । शुचिर्धर्मपरो राजा, ब्रह्मचारी सदा शुचिः ॥१॥ स्नानमुद्वर्तनाभ्यङ्गं, नखकेशादिसत्क्रियाम् । गन्धमाल्यं प्रदीपं च, त्यजन्ति ब्रह्मचारिणः॥२॥ सत्यं शौचं तपः शौचं, शौचमि-15 न्द्रियनिग्रहः । सर्वभूतदया शौचं, जलशौचं च पञ्चमम् ॥ ३॥” याज्ञवल्क्यस्मृतावपि-"ब्रह्मचर्यस्थितो नैक-15 मन्नमद्यादनापदि । दन्तधावनगीतादि, ब्रह्मचारी विवर्जयेत् ॥१॥” मनुस्मृतावपि पञ्चमाध्याये-"क्षान्त्या शुद्ध्यन्ति विद्वांसो, दानेनाकार्यकारिणः । प्रच्छन्नपापा जापेन, तपसा वेदवित्तमाः ॥१॥ अद्भिर्गात्राणि
Jain Educat
i onal ITAll
For Private Personal Use Only
Raw.jainelibrary.org