SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ रायच प्रसारितम् । ब्रह्मचारिणतया, बालस्त्रीगवादिपशुप्रभातपा मारकम्बलादिग्रहणे मृगमदजाभक्षणे शुद्ध्यन्ति, मनः सत्येन शुद्ध्यति । विद्यातपोभ्यां भूतात्मा, वुद्धिानेन शुद्धयति ॥२॥ नित्यं शुद्धः कारुहस्तः, पण्यं यच प्रसारितम् । ब्रह्मचारिगतं भैक्षं, नित्यं शुद्धमिति स्थितिः ॥३॥” शौचं हि लोकेऽपि यथानिर्वाहमेव व्यवहियते सर्वत्रापि, न त्वन्यथा, बालस्त्रीगवादिपशुप्रभृतिषु मलिनपरिकर्मितकोरकवनपट्टकुलकरपत्रिकाकुतुपोपानवृकरनसाबद्धसूर्पकशस्त्रीप्रत्याकारदन्तिदन्तश्रीकरीचामरकम्बलादिग्रहणे मृगमदजबाधिपोहीसकगोरोचनानखधूपाशुचिस्थानकवर्द्धितकेतकीदलादिभोगे मलिनसंस्कृतपूगीफलसेल्लरकवर्जूरगुडादिभक्षणे नानास्थानश्मशानमृतकमलमूत्राद्याक्रान्तनद्यादिजलस्नानपानादौ च सर्वत्र पावित्र्यस्यैव व्यवहारात्, उक्तञ्च मनुस्मृती-"रथ्या कर्दमतोयानि, स्पृष्टान्यंत्यैश्च वायसैः । मारुतेनैव शुद्ध्यन्ति पक्केष्टकचितानि च ॥१॥ मक्षिकाविप्लुषं छाया, गौरश्वः सूर्यरश्मयः। रजो भूर्वायुरग्निश्च, स्पर्शमेध्यानि निर्दिशेत् ॥२॥” मिताक्षरास्मृतावपि-"पन्थानश्च विशुद्ध्यन्ति, सोमसूर्यांशुमारुतैः। श्मश्रु चास्यगतं दन्तं, सित्धुं त्यक्त्वा ततः शुचिः ॥३॥" | अतो विवेकिना विद्वज्जुगुप्सा सर्वथा त्याज्या, अत्रोदाहरणं यथा-विवाहे श्राद्धसुता सर्वाङ्गविभूषिता साधूनां प्रतिलाभनेऽङ्गमलदुर्गन्धाद्दध्यौ जिनधर्मोऽनवद्यः परं प्रासुकोदकेन मुनीनां यदि लानं स्यात्तदा को दोष इत्या-| दि, सा चानालोच्य मृता राजगृहे गणिकाकुक्षौ उत्पेदे, गर्भेऽप्यरतिप्रदानान्मात्रा त्यक्ताऽतितीव्रदुर्गन्धा राज्ञा | |श्रेणिकेन तदुर्गन्धवकर्मपृच्छायां श्रीवीरेणोक्तं-पात्रदानादियं ते प्रिया भवित्री क्रीडाया अन्ते पृष्ठेऽधिरोहणाच |सा ज्ञेयेति, सा च मुहर्त्तनापगतदुर्गन्धा आभीर्या नीता वर्द्धिता यौवने कौमुदीमहे श्रेणिकस्तत्स्पर्शनानुरक्तस्त अणिकेन तदुर्गन्धवा राजगृहे गणिकाकुक्षौ उत्पालकादकेन मुनीनां यदि स्नान सावन भा . . HiNational AI For Private Personal Use Only w.jainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy