________________
गाथायां सम्यक्त्वातिचाराः
श्राद्धप्र- स्या वस्त्राञ्चले स्वनाममुद्रिकां बद्धा मया नाममुद्रा हारितेत्युवाच, अभयमन्त्रिणा तद्देवकुलद्वारे एकैकमानुषशोति० सूत्रम् धने तदश्चले मुद्रां दृष्ट्वा साऽन्तःपुरे क्षिप्ता, राज्ञा हृष्टेनोदूढा, क्रीडायां पृष्ठाधिरोहे राज्ञा हसिते प्राक्तनतत्कुला
दिसम्बन्धकथने निर्वेदात् प्रव्रजिता प्रभुपाचे इति तृतीयोऽतिचारः३। कुलिभिषु-शाक्यादिष्वहो ! महातप॥३१॥
खिन एत इत्यादि वर्णनं प्रशंसा, मिथ्यादृष्टिप्रशंसायां हि मुग्धबुद्धीनां मिथ्यादृष्टिष्वप्यादरबहुमानादि स्यादित्येषाऽपि सम्यक्त्वं दूषयति, उक्तश्च-"मिच्छत्तथिरीकरणं अतत्तसद्धा पवित्तिदोसो अ। तह तिबकम्मबंधो है पसंसओ इह कुदंसणिणं ॥१॥” मिथ्यादृष्टिषु हि महातपस्तपनाद्यपि दृष्ट्वाऽज्ञानकष्टमेतेषामित्यायेव चिन्तयि४ तव्यं वक्तव्यं च स्याद्, यत उक्तम्-"जं अन्नाणी कम्मं खवेइ बहुआहिं वासकोडीहिं । तं नाणी तिहिं गुत्तो खवेइ | ऊसासमित्तेण ॥१॥ सहि वाससहस्सा तिसत्तखुत्तोदएण धोएण । अणुचिन्नं तामलिणा अन्नाणतवुत्ति अप्पफलो ॥२॥ तामलितणे तवेण जिणमइ सिज्झइ सत्तजण । अन्नाणह दोसेण तामलि ईसाणहि गओ॥३॥" अस्यां सिंहपुरीवासिपरमाहतगीतार्थनैष्ठिकलक्ष्मणश्रेष्ठिदृष्टान्त:-तेन सभानिविष्टेनान्यदैको मासक्षपकः परिवाट तपसि श्लाघितः, तच्छ्रुत्वा द्वौ श्राद्वौ तं नन्तुं सादरं गतौ व्युद्धाहितौ च तेन तथा यथाऽहन्मतावज्ञाकारिणो मृत्वा नरकादिनानाभवेषु भ्रान्ती, लक्ष्मणश्रेष्टी तु चिरं श्राद्धधर्ममाराध्य सौधर्म सुरोऽभूत्, च्यवनासत्तौ |च तेन पृष्टः श्रीवीरःप्राह-सप्ततिर्यग्भवानन्तरं नृत्वप्राप्तावपि प्राक्कुलिङ्गिप्रशंसया बोधिस्तेऽतिदुर्लभः, ततोऽपि कतिपयभवान् भ्रान्त्वा पद्मनाभाईत्तीर्थे त्वं सेत्स्यसीति, इति तुर्योऽतिचारः ४ । तथा कुलिङ्गिपु विभक्तिव्य
Jain Education
a
l
For Private Personel Use Only
K
ainelibrary.org