________________
त्ययात्कुलिङ्गिभिः सह वा संवासभोजनालापादिरूपः परिचयःसंस्तवः, मिथ्यादृष्टिभिः सहकत्रवासादिपरिचये सुखसाध्यतत्प्रक्रियाश्रवणात्सुखसाध्यतक्रियादर्शनाच दृढसम्यक्त्ववतोऽपि दृष्टिभेदः संभाव्यते किमुत मन्दवुद्धेरभिनवधर्मस्येति तत्संस्तवोऽपि सम्यक्त्वदोषः, उपलक्षणत्वान्निवादीनामपि प्रशंसायां संस्तवे च सम्यक्त्वातिचारः, यदागम:-"अंबरस य निम्बस्स य दुण्हंपि समागयाइं मूलाई । संसग्गीइ विणट्ठो अंबो निंब-1 त्तणं पत्तो॥१॥ जो जारिसेण मित्तिं करेइ अचिरेण तारिसो होइ । कुसुमेहिं सह वसंता तिलावि तग्गंधिआ हति ॥ २॥" अत्र नोदकवचनं-"सुचिरंपि अच्छमाणो वेरुलिओ कायमणिअउम्मीसो । न उवेइ कायभावं पाहन्नगुणेण निअएण ॥३॥ सुचिरंपि अच्छमाणो नलथंभो उच्छुवाडमज्झमि । कीस न जायइ महुरो जइ संसग्गी पमाणं ते ?॥४॥” कवयोऽप्याहु:-असाधुः साधुर्वा भवति खलु जात्यैव पुरुषो, न सङ्गाहौजन्यं न च सुजनता कस्यचिदपि । समाने सम्बन्धे मणिभुजगयोजन्मजनिते, मणि हेहोषान् स्पृशति नच सो मणिगुणान् ॥ ५॥” अत्रोत्तरं-"भावुगअभावुगाणि अलोए दुविहाई हुंति दवाई। वेरुलिओ तत्थ मणी अभावुगो अन्नदवेहिं ॥६॥ जीवो अणाइनिहणो तम्भावणभाविओ अ संसारे। खिप्पं सो भाविजइमेलणदोसाणुभावेण ॥७॥ जह नाम महुरसलिलं सागरसलिलं कमेण संपत्तं । पावेह लोणभावं मेलणदोसाणुभावेणं ॥७॥ एवं खु सीलवंते असीलवंतेहिं मेलिओ संतो। पावइ गुणपरिहाणि मेलणदोसाणुभावेणं ॥९॥” सत्सङ्गकुसङ्गयोश्च शुकद्वयोदाहरणं, तदाह-"माताऽप्येका पिताऽप्येको, मम तस्य च पक्षिणः । अहं मुनिभिरानीतः, स
Jain Educati
K
For Private
o
w.jainelibrary.org
Personal Use Only
nal