SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ श्राद्धप्र- च नीतो गवाशनैः॥१॥ गवाशनानां स गिरः शृणोति, अहं च राजन् ! मुनिपुङ्गवानाम् । प्रत्यक्षमेतद्भवताऽपि गाथाया तिसूत्रम् |दृष्टं, संसर्गजा दोषगुणा भवन्ति ॥ २॥ आस्तां सचेतसां सङ्गात्सदसत्स्यात्तरोरपि । अशोकः शोकनाशाय,सम्यक्त्वा कलये तु कलिद्रुमः॥३॥” अतः कुलिङ्गयादीनां सर्वथा परिचयः परिहार्यः संविग्नगीतार्थसाधुसाधर्मिकाणां तिचाराः ॥३२॥ च यत्नेनापि कार्यः, श्राद्धस्य निवासोऽपि तत्सामग्र्यामेव युज्यते, तथैव खधर्म निर्वाहस्थैर्यवृद्धिसम्भवादन्यथा नन्दमणिकारस्येव स्वीकृतधर्मभ्रंशापत्तेः, भण्यते च-"जत्थ पुरे जिणभवणं समयविऊ साहसावया जत्थ । तत्थ |सया बसिअचं पउरजलं इंधणं जत्थ ॥१॥" आद्यपश्चाशकेऽपि-"निवसेज तत्थ सद्धो साहणं जत्थ होइ संपाओ। चेइअघराई जंमि अतयन्नसाहम्मिआ चेव ॥१॥"मिथ्याकूसंस्तवे श्रीहरिभद्रसरिशिष्यसिद्धसाधुज्ञातं, स सौगतमतरहस्यमर्मग्रहणार्थं गतस्तै वितो गुरुदत्तवचनत्वान्मुत्कलापनाय गतो गुरुभिर्वाधितो बौद्धानाम-18 | पि दत्तवचनत्वान्मुत्कलापनार्थं गतः पुनस्तै वितः, एवमेकविंशतिवारान् गतागतकारी तत्प्रतिबोधार्थ गुरुकृ-18 तललितविस्तराख्यशक्रस्तववृत्त्या दृढं प्रतिबुद्धः श्रीगुरुपार्श्वे तस्थौ, इति पञ्चमोऽतिचारः ५। एवं सम्यक्त्वाति-12 चारे सति यहमित्यादि पूर्ववत्। सम्यक्त्वं हि सर्वप्रकारमिथ्यात्वपरिहारेणैव निष्कलङ्कतांकलयति, मिथ्यात्वं 18|च द्विविधं-लौकिकं लोकोत्तरं च उभयमपि च द्विविध-देवविषयं गुरुविषयं चेति मिथ्यात्वस्य चत्वारो भेदाः, तत्र देवगतलौकिकमिथ्यात्वस्थानानि यथा-हरिहरब्रह्मादिदेवानां भवनेषु गमनं प्रणामपूजादि च १, कार्यारम्भे हट्टोपवेशनादौ लाभाद्यर्थ विनायकादीनां नामग्रहणम् २, चन्द्ररोहिण्योः गीतगानादि ३, विवाहे विनायक Jain Educa t ional For Private 8 Personal Use Only ww.jainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy