________________
see
शाखिनां सफलता शनैः २॥ तुष्यतां क्षितिभृतां तु दृष्टिभिः, तत्क्षणादपि नृणां फलोदयः॥१॥” अन्नया पुचपुन्नवसओ गओ सो सुगुरुसगासे, भणिओ अ तेहिं असंबन्धवन्धवेहिं किवामहन्नवेहि-भो भद्द! भद्दकामेण अमुद्दरुद्दचिंतासमुदपडिएणविधम्मो कायबो, यतः-"व्याकुलेनापि मनसाधर्मः कार्योऽन्तराऽन्तरा। मेढीवडोऽपि हि भ्राम्यन् , घासग्रासं करोति गौः ॥१॥ युगपत्समुपेतानां कार्याणां यदतिपाति तत्कार्यम् । अतिपाते| ष्वपि फलदं फलदेष्वपि धर्मसंयुक्तम् ॥२॥” एवमुवइट्ठो सवित्थरं सुगुरूहि सम्मत्तरम्मो सावयधम्मो, उवविट्ठो अ तस्स चित्तंमि भावणरसेण जडिओ कंचणमिव मणी, तओ जहासत्ति सम्मत्ताइ पडिवजित्ता तेण | पडिवन्नं एवं-सवत्थ सबकालेवि, सवेसिं सुकरं इमं । देसावगासिअवयं, गहियत्वं मए सया ॥१॥ सकजरज्जकजेहिं, आउलाणं अहोनिसं । अम्हारिसाण उचिअं वयं देसवगासिअं॥२॥ अहो जिर्णिदधम्मस्स, पहो कोवि सुहावहो । अम्हारिसावि वचंति, निचधम्मि जहासुहं ॥३॥ एवं भाविअहिअओ गओ सो गिहं निअयं, गहेइ अहोनिसं देसावगासिअं वयं, अन्नया रन्नो उचिअकिच्चाइ किचा जामिणिबीअजामे पवन्नो सो निअवासभवणं, पडिवन्नो अतं वयं रविउदयं जाव निअभवणाओ निग्गमणवजणरूवं, इत्तो अ असार-12 याए सरीरस्स रोगबहुलयाए सरीरस्स विचित्तयाए सरीरस्स विचित्तयाए कम्मरस जाया अकम्हा चेव महीसस्स सीसवेयणा, चेयणावि जीसे तिव्वत्तणेण नहब जाया, तीए इंदासणीएव तिवाए छिजइव भिजइब जलइव दलइन्च फुइव तुइव तस्स सीसं, तओ राइणा आणावि निअकोसाओ तत्वेयणाहरं रयणवरं भंडा
Jain Educa
t ional
For Private Personal Use Only
ITANI
Iww.jainelibrary.org