________________
श्राद्धप्रति० सूत्रम् ॥१६०॥
Jain Educatio
| सबहुमाणं धणयसाहवित्ता सम्मं सरुवं च परवित्ता पुच्छि - मो सचमेव युच्चसु किं नु तए तं कंकणं न गहिअं ?, वणिणो कागिणिगणणानिउणा इक्काइ कागणीएवि । लोहक्खो हेअहिया कुणति वीसत्थदोहमवि | ॥ १ ॥ इह इत्तिअमित्तंभिवि वित्तंमि तुमं तु खोहिओ न कहूं? । किं तुह परघणगहणे निअमो संका व | मह जाया ? ॥ २ ॥ तेनवि भणिअं सामी ! निअमो मह कोवि ननघणगहणे ? | तुह संकावि न कावि हु | पडिअग्गहणे हि को दोसो ? ॥ ३ ॥ किं तु परवित्तग्रहणं अणओ अणओ अ दविणखयजणओ । को वा दुन्नयकारी सुपुरिससद्दं समीहते ? ॥ ४ ॥ तम्हा कयावि न कयं इममि जम्मंमि जं मए पुधिं । तं परदविणादाणं पावद्वाणं करूं कुछे ? ॥ ५ ॥ तओ रन्ना चिंतिअं - अहो उत्तमपगइत्तणमिमस्स - दढ नियमनिबद्धावि हु पधाविरा | केवि कुप्पहंमि सथा । निअमं विणावि एगे संजमिआ निअयपगईए ॥ १ ॥ वायससाणखराई निवारिआवि हु हवंति अमुइरई । हंसफरिसीहपमुहा न कयावि पशुलिआव पुणो ॥ २ ॥ तओ उवलद्धविसुद्धतप्परिक्खणेण | भूषणेण संजायएगंत विस्सासो एसो निअभंडारि अपए रजपएव अपुचपचपुत्रिं ठाविओ भणिओ अ सबहुमाणंभो ! भरेहि मह भंडारं कणेहिं कोट्टागारं व अपुत्र २ तररयणेहिं, गिण्हिज्रमाणमाणिक्काणं दसमं २ माणिक्कं तुमए गहिअवं अपुर्वपि सर्वति, विहिओ अ तस्स पसाओ, अहो ! नयमग्गस्स संगस्सव निसग्गमुहरससग्गस्स अणग्गलं किंपि इपि फलं, तओ तेण परिक्खिअ २ कमेण संगहिआणि रन्नो सिरिहरे रयणायरे इव अणेगाणि अपुवरयणाणि, सोवि दसंसमणिमित्तसंग हेण जाओ कमेण भणिकोडीसरो, यतः - "जायते जलदवृन्दवृष्टिभिः,
For Private & Personal Use Only
२८गाथा
या देशाव
काशिके
धनदज्ञातं
॥१६०॥
www.jainelibrary.org